तृतीयस्कन्धपरिच्छेदः - द्वादशदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


स्वायम्भुवो मनुरथो जनसर्गशीलो

दृष्ट्वा महीमसमये सलिले निमग्राम ।

स्रष्टारमाप शरणं भवदङ्ध्रिसेवा -

तुष्टाशयं मुनिजनैः सह सत्यलोके ॥१॥

कष्टं प्रजाः सृजति मय्यवनिर्निमग्ना

स्थानं सरोजभव कल्पय तत्प्रजानाम् ।

इत्येवमेष कथितो मनुना स्वयम्भू -

रम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥२॥

हा हा विभो जलमहं न्यपिबं पुरस्ता -

दद्यापि मज्जति मही किमहं करोमि ।

इत्थं त्वदङ्ध्रियुगलं शरणं यतोऽस्य

नासापुटात् समभवश्शिशुकोलरूपी ॥३॥

अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्ताद्

भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् ।

अभ्रे तथाविधमुदिक्ष्य भवन्तमुच्चै -

र्विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥४॥

कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे

नासापुटात् किमु भवेदजितस्य माया ।

इत्थं विचिन्तयति धातरि शैलमात्रः

सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥५॥

तं ते निनादमुपकर्ण्य जनस्तपःस्था

सत्यस्थिताश्र्च मुनयो नुनुवुर्भवन्तम् ।

तत्सतोत्रहर्षुलमनाः परिणद्य भूय -

स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥६॥

ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा

प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।

तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा

स्तोतृन् मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥७॥

अन्तर्जलं तदनु सङ्कुलनक्रचक्रं

भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् ।

आविश्य भीषणरवेण रसातलस्था -

नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥८॥

दृष्टाथ दैत्यहतकेन रसातलान्ते

संवेशितां झटिति कूटकिटिर्विभो त्वम् ।

आपातुकानविगणय्य सुरारिखेटान्

दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥९॥

अभ्युद्धरन्नथ धरां दशनाग्रलग्न -

मुस्ताङ्कुराङ्कित इवधिकपीवरात्मा ।

उद्धूतघोरसलिलाज्जलधेरुदञ्चन्

क्रीडावराहवपुरीश्र्वर पाहि रोगात् ॥१०॥

॥ इति वराहावतारवर्णनं द्वादशदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP