तृतीयस्कन्धपरिच्छेदः - पञ्चदशदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता

त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।

महादनुगमलभ्या भक्तिरेवात्र साध्या

कपिलतनुरिति त्वं देवहुत्यै न्यगादीः ॥१॥

प्रकृतिमहदहङ्काराश्र्च मात्राश्र्च भूता -

न्यपि हृदपि दशाक्षी पुरुषः पञ्चविंशः ।

इति विदितविभागो मुच्यतेऽसौ प्रकृत्या

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥२॥

प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं

यदि तु सजति तस्यां तद्गुणास्तं भजेरन् ।

मदनुभजनतत्त्वालोचनैः साप्यपेयात्

कपिलतनुरिति त्वं देवहुत्यै न्यगादीः ॥३॥

विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं

गरुडसमधिरुढं दिव्यभूषायुधाङ्कम् ।

रुचितुलिततमालं शीलयेतानुवेलं

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥४॥

मम गुणगणलीलाकर्णनैः कीर्तनाद्यै -

र्मयि सुरसरिदोघप्रख्यचित्तनुवृत्तिः ।

भवति परमभक्तिः सा हि मृत्योर्विजेत्री

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥५॥

अहह ! बहुलहिंसासञ्चितार्थैः कुटुम्बं

प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली ।

विशति हि गृहसक्तो यातनां मय्यभक्तः

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥६॥

युवतिजठराखिन्नो जातबोधोऽप्यकाण्डे

प्रसवगलितबोधः पीडयोल्लङ्घ्य़ बाल्यम् ।

पुनरपि बत मुह्यत्येव तारुण्यकाले

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥७॥

पितृसुरगणयाजी धार्मिको यो गृहस्थः

स च निपतति काले दक्षिणाध्वोपगामी ।

मयि निहितमकामं कर्म तूदक्यपथार्थं

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥८॥

इति सुविदिवेद्यां देव हे दूवहूतिं

कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घै ।

विमलमतिरथासौ भक्तियोगेन मुक्ता

त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥९॥

परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं

सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।

वदसि खलु दृढं त्वं तद्विधूयामयान् मे

गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥१०॥

॥ इति कपिलोपदेशाख्यं पञ्चशदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP