तृतीयस्कन्धपरिच्छेदः - एकादशदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते ।

भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ॥१॥

मनोज्ञनैःश्रेयसकानननाद्यैरनेकवापीमणिमन्दिरैश्र्च ।

अनौपमं तं भवतो निकेतं मुनीश्र्वराः प्रापुरतीतकक्ष्याः ॥२॥

भवद्दिदृक्षून् भवनं विविक्षून् द्वाःस्थौ जयास्तान् विजयोऽप्यरुन्धाम ।

तेषा चं चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥३॥

वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् ।

इति प्रशप्तौ भवदाश्र्यौ तौ हरिस्मृतिर्नोऽरिस्त्वति नेमतुस्तान् ॥४॥

तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष ।

खगेश्र्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या ॥५॥

प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ ।

संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपं न्यागादीः ॥६॥

त्वदीयभृत्यावथ कश्यपात्तौ सुरारिवीरावृदितौ दितौ द्वौ ।

संध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥७॥

हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः ।

उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥८॥

तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी ।

भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद्विनदन् गदावान् ॥९॥

ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् ।

भक्तैकदृश्यः स कृपानिधिस्त्वं निरुन्धि रोगान् मरुदालयेश ॥१०॥

॥ इति हिरण्यकशिपूत्पत्तिवर्णनमेकादशदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP