Dictionaries | References

अङ्कः

   
Script: Devanagari

अङ्कः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् स्थानं यतः किमपि वस्तु वलति।   Ex. तन्तोः अङ्के एका मुषलिका अस्ति।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
kasموڈ
malകൂടിച്ചേരുന്ന സ്ഥലം
marवळण
mniꯀꯣꯟꯁꯤꯟꯐꯝ
panਮੋੜ
 noun  कस्याञ्चित् परीक्षायां प्रतियोगितायां वा परीक्षार्थिनः क्षमतायाः अनुसारेण तस्य तस्याः वा प्राप्ता सङ्ख्या।   Ex. वार्षिकस्यां परीक्षायां तेन चतुर्शततः त्रिशतानि अङ्कानि अर्जितानि।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्राप्ताङ्कः
Wordnet:
bdनम्बर
gujગુણ
kanಅಂಕ
kasنمبر
malമാര്ക്ക്
marगुण
telమార్కులు
urdنمبر , تعداد
 noun  सङ्ख्यायाः चिह्नम्।   Ex. ०,१,२,३,४,५,६,७,८,९ एते अङ्काः।
HYPONYMY:
गुणनीयम् अव्यक्तराशिः अर्बुदम् दूरवाणीसङ्ख्यः गुणनाङ्कम् गुण्याङ्कः घनमूलम्
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujઆંકડા
kasنَمبَر
malഅക്കം
nepअङ्क
panਅੰਕ
urdنمبر , عدد , ہندسہ , شمار
 noun  शून्यतः नवपर्यन्तं सङ्ख्या।   Ex. त्रयाणाम् अङ्कानाम् लघुतमा सङ्ख्या।
HYPONYMY:
रोमनाङ्कः
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdसानखान्थि
benঅংক
kanಅಂಕಿ
malഎണ്ണല്‍ സംഖ്യ
marअंक
urdنمبر , عدد
 noun  पत्रस्य पत्रिकायाः वा तद् प्रकाशनं यद् नियतसमये आगच्छति।   Ex. अस्य पत्रिकायाः एषः द्वितीयः अङ्कः अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmসংখ্যা
benসংখ্যা
gujઅંક
kanಸಂಚಿಕೆ
kasشُمار
kokअंक
malലക്കം
mniꯁꯔꯨꯛ
nepअङ्क
oriସଂଖ୍ୟା
panਅੰਗ
tamதொகுதி
telసంఖ్య
urdشمارہ , نمبر ,
 noun  प्रत्यक्षनेतृचरितो रसभावससुज्ज्वलः भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः अन्तर्निष्क्रान्तनिखिलपात्रः अङ्कः।   Ex. नाटके अग्रिमस्य अङ्कस्य विषयस्य बीजानि पूर्वभागे सन्ति।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
asmঅংক
benঅঙ্ক
gujઅંક
hinअंक
kanಅಂಕ
kokअंक
malഅംകം
marअंक
nepअङ्क
oriଅଙ୍କ
panਅੰਗ
urdایکٹ , باب , حصہ , منظر
 noun  सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।   Ex. बालकः मातायाः अङ्के खेलति।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
क्रोडम् क्रोडा उत्सङ्गः ऊरूदेशः सक्थिदेशः जानुदेशः
Wordnet:
asmকোলা
bdबामनाय
benকোল
gujખોળો
hinगोद
kanತೊಡೆ
kasکھۄن
kokमाणी
malമടി
mniꯃꯇꯝꯕꯥꯛꯇ
nepकाख
oriକୋଳ
panਗੋਦੀ
tamமடி
telఒడి
urdگود , گودی , آغوش
 noun  एकतः आ शतम् सङ्ख्याः ।   Ex. आरम्भे अङ्काः अक्षराश्च पाठ्यन्ते ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   See : अध्यायः, चिह्नम्, अध्यायः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP