Dictionaries | References ख खलु { khalu } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 खलु Puranic Encyclopaedia | English English | | KHALU A river of ancient india. [M.B. Bhīṣma Parva, Chapter 9, Stanza 28] . Rate this meaning Thank you! 👍 खलु A Sanskrit English Dictionary | Sanskrit English | | खलु n. ind. (as a particle of asseveration) indeed, verily, certainly, truly, [R.] ; [Śak.] &c. (as a continuative particle) now, now then, now further, 34, 14">[RV. x, 34, 14] ; [TS.] &c.; (as a particle in syllogistic speech) but now, = Lat.word is part of Etymology of ">atqui[TBr.] ; [ŚBr.] &c.खलु ([ is only exceptionally found at the beginning of a phrase; it is frequently combined with other particles, thus अ॑थ ख्°, उ ख्°, वै॑ ख्°, ख्° वै॑, = now then, now further, [TS.] ; [TBr.] ; [ŚBr.] &c.; in later Sanskṛt frequently does little more than lay stress on the word by which it is preceded, and is sometimes merely expletive; it is also a particle of prohibition (in which case it may be joined with the ind.p. [खलु कृत्वा, ‘desist from doing that’] [Nir. i, 5] [also °तम्] [Pāṇ. 3-4, 18] ; ii, 70">[Śiś. ii, 70] ); or of endearment, conciliation, and inquiry, [L.] ; न खलु, by no means, not at all, indeed not, [R. &c.] ]) Rate this meaning Thank you! 👍 खलु The Practical Sanskrit-English Dictionary | Sanskrit English | | खलु [khalu] ind. A particle implying: (a) certainly, surely, verily, indeed; मार्गे पदानि खलु ते विषमीभवन्ति [Ś.4.15;] अनुत्सेकः खलु विक्रमालङ्कारः [V.1;] न खल्वनिर्जित्य रघुं कृती भवान् [R.3.51.] (b) now, now then, now further; [Rv.1.34.14.] entreaty, conciliation ('pray'); न खलु न खलु बाणः सन्निपात्योयमस्मिन् [Ś.1.1;] न खलु न खलु मुग्धे साहसं कार्यमेतत् [Nāg.3.] inquiry; न खलु तामभिक्रुद्धो गुरुः [V.3.] (= किं अभिक्रुद्धो गुरुः); न खलु विदितास्ते तत्र निवसन्तश्चाणक्य- हतकेन [Mu.2;] न खलूग्ररुषा पिनाकिना गमितः साऽपि सुहृद्गतां गतिम् [Ku.4.24.] prohibition (with gerunds); निर्धारितेऽथ लेखेन खलूक्त्वा खलु वाचिकम् [Śi.2.7.] reason (for); न विदीर्ये कठिनाः खलु स्त्रियः [Ku.4.5.] (G. M. cites this as an illustration of विषाद or dejection); विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् 4.1. खलु is sometimes used as an expletive. sometimes only to add grace to the sentence (वाक्यालङ्कार); [Bṛi. Up.1.3.6.] Rate this meaning Thank you! 👍 खलु Shabda-Sagara | Sanskrit English | | खलु ind. 1. A particle of prohibition. 2. An expletive. 3. An expres- sion of endearment or conciliation. 4. An expression indicating inquiry. 5. An expression of asseveration or ascertainment, (certainly, indeed.) 6. only. खल् to gather, affix उ. Rate this meaning Thank you! 👍 खलु संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adverb प्रकृतम् एव। Ex. भोः, विस्मृतवान् खलु भवतः नाम। MODIFIES VERB:कृ ONTOLOGY:रीतिसूचक (Manner) ➜ क्रिया विशेषण (Adverb) SYNONYM:नूनम् सत्यम् अर्थतः तत्वतः वस्तुतः अव्यलीकम् यथार्थम् तत्त्वेन यथातथम् यथार्थतः परमार्थतः अनुषत्यम् अञ्जसा अद्धाWordnet:asmআচলতে bdथारैनो benসত্যি সত্যি gujખરેખર hinवाकई kanನಿಜ ಹೇಳಬೇಕೆಂದರೆ kasپٔزۍ پٲٹھۍ , حٔقیٖقَتَن kokखर्यांनीच malകലര്പ്പി ല്ലാതെ marखरेतर mniꯇꯁꯦꯡꯅ nepसाँच्चै oriବାସ୍ତବିକ panਵਾਕਈ tamஉண்மையாக telవాస్తవంగా urdواقعی , فی الواقع , حقیقتا , دراصل , درحقیقت , سچ مچ see : अवश्यम् Related Words खलु उद्योगः खलु कर्तव्यः। आरंभशूराः खलु दाक्षिणात्याः certainly sure सहजं किल यद्विनिंदितम् न खलु तत्कर्म विर्वजनीयम् കലര്പ്പി ല്ലാതെ ನಿಜ ಹೇಳಬೇಕೆಂದರೆ खरेतर खर्यांनीच साँच्चै वाकई थारैनो உண்மையாக వాస్తవంగా আচলতে ਵਾਕਈ ખરેખર for sure for certain sure as shooting sure enough surely সত্যি সত্যি ବାସ୍ତବିକ actually अनुषत्यम् यथार्थतः अव्यलीकम् खलुतस् अनभिवादक forsooth संनिपात्य verily कल्हारम् वस्तुतः assuredly तत्वतः यथातथम् निबन्द्ध परमार्थतः परोपकारः merely indeed उपवञ्चित विषमीभू तत्त्वेन याचितकम् इष्क स्वसंतोषें घडे, सांगण्यानें न जडे समीकम् अनुत्सेक अनुदिनम् अर्थतः तिरोधानम् मादृक्ष मुखरता मध्येंच टाकी कार्याला, आरंभशूर म्हणती त्याला मन्दायते कैवर्तक विविच वरं प्राणत्यागो न पुनरधमानामुपगमः। अधिकरणिक अभ्युपपन्न चांगली वाचाशक्ति, देहाच्या खोडी झांकिती भूषणम् यथार्थम् पाठित पुनरपि जननं पुनरपि मरणं प्रस्तोतृ sooth स्तोकक प्रार्थनम् उत्सर्पिन् वर्ग्य अनारम्भ अन्यादृक्ष् अभिनिवेशिन् aspire चत्वरम् चांगले वस्त्रानें जातो, त्यास मान मिळतो बलीयस् बहुशस् लघयति धीरता निर्धृ पिशितम् परिभुज् प्रारभ् आम् विज्ञापनम् सत्यम् श्लथ् अभूमि अरुज hope महीयस् देहिन् पेचक प्रतिबोध प्रतीष् Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP