संश्लिष्टस्य वस्तुनः पृथग्भवनानुकूलः व्यापारः।
Ex. संश्लिष्टाः रज्जवः विश्लिष्यन्ति।
ONTOLOGY:
होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)
Wordnet:
asmগাঁঠি লগা
bdखेंफोरजा
benসমাধান করা
gujઉકલવું
kasکُھر کَڑُن
malകുരുക്കഴിക്കുക
oriସଜାଡିହେବା
panਸੁਲਝਣਾ
tamசிக்கல்விடுபட
urdسلجھنا