रूपस्य अत्याधिकं सौन्दर्यम्।
Ex. दुष्यन्तः शकुन्तलायाः लावण्येन मोहितः।
ONTOLOGY:
अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
benরূপ লাবণ্য
gujરૂપલાવણ્ય
hinरूप लावण्य
kanರೂಪ ಲಾವಣ್ಯ
kokरूप लावण्या
malരൂപലാവണ്യം
marरूपलावण्य
oriରୂପ ଲାବଣ୍ୟ
panਖੁਬਸੁਰਤੀ
tamதோற்ற அழகு
telరూపలావణ్యం
urdملیح صورت , ملیح چہرہ