शिवानन्दलहरी - श्लोक ७१ ते ७५

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


७१

आरुढ़भक्तिगुणकुच्चितभावचाप -

युक्तै ःशिवस्मरणबाणगणैरमोघैः ।

निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः

सानन्दमाविहति सुस्थिरराजलक्ष्मीम् ॥७१॥

 

७२

ध्यानाज्जनेन समवेक्ष तमःप्रदेशं

भित्वा महाबलिभिराश्वरनाममन्त्रैः ।

दिव्याश्रितं भुजगभूषणमुद्वहन्ति

ये पादपद्ममिह ते शिव ते कृता्र्थः ॥७२॥

 

७३

भूदारतामुदवहद्यदपेक्षया श्री -

भूदार एव कि्मतःसुमते लभस्व ।

केदारमाकलितमुक्तिमहौषधीनां

पादारविन्दभजनं परमेश्वरस्य ॥७३॥

 

७४

आशापाशक्लेशदुर्वासनादि -

भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।

आशाशाटीकस्य पादारविन्दं

चेत ःपेटीं वासितां मे तनोतु ॥७४॥

 

७५

कल्याणिनं सरसचित्रगतिं सवेगं

सर्वेड्रि .तज्ञमनधं ध्रुवलक्षणाढयम् ।

चेतस्तुरड्र .मधिरुह्य चर स्मरारे

नेत ः समस्तजगतां बृषभाधिरुढ ॥७५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP