संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः| वादे शक्तिप्रदात्री प्रणत... स्तुतिः स्तवः धर्मराज नमस्तेऽस्तु साक्ष... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... भज जगदम्बां भज जगदम्बां ज... कञ्जाक्षमुख्यामर पूजिताभ्... करोतु कल्याणपरंपरां नः का... स्मितोद्धूतराकानिशानायकाय... जाड्यवारिधिनिमग्नसुबुद्धे... श्री महालक्ष्मी स्तुतिः श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... श्रीमान् वेङ्कटनाथार्यः क... नमस्त्रिमूर्तये तुभ्यं प्... संसारपतितस्यैको जन्तोस्त्... इन्द्र उवाच: कृष्ण कृष्ण ... भूमिरापोऽनलो वायुः खं मनो... सन्मात्ररूपिणेऽचिन्त्यमहि... नमस्ते पुण्डरीकाक्ष नमस्त... शङ्खचक्रगदापाणॆ! द्वरकानि... नमःशिवायै गंगायै शिवदायै ... स्फुटं स्फटिकसप्रभं स्फुट... सर्वमार्गेषु नष्टेषु कलौ ... नमो देव्यै प्रकृत्यै च वि... साम्बो नः कुलदैवतं पशुपते... अथ कथमपि मद्रसनां त्वद्गु... योऽन्तः प्रविश्य मम वाचमि... मानातीतप्रथितविभवां मङ्गल... नमामि भक्तवत्सलं कृपालुशी... भीष्म उवाच इति मतिरुपकल्प... किं नाहं पुत्रस्तव मातुः ... बालस्तरुणभक्तौ च वीरश्शक्... जननी मृगयतु मामित्याच्छाद... क्षमस्व भगवत्यंब क्षमाशील... कल्याणवृष्टिभिरिवामृतपूरि... नारद उवाच ध्यात्वा गणपतिं... कल्याणायुतपूर्णचन्द्रवदना... सञ्चितयामि गुरुवायुपुरेश,... करोतु पदविन्यासान्कमलासनक... श्रीकण्ठतनय श्रीश श्रीकर ... ओङ्कारवेद्यः पुरुषः पुराण... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... उत्थिष्ठ कृष्ण गुरुवायुपु... जनमेजय उवाच- शरतल्पेशयानस... दाल्भ्य उवाच- कार्यारंभेष... महादेव उवाच – शृणु देवि प... योगेन सिद्धविबुधैः परिभाव... मयि कुरु मङ्गलमंबुजवासिनि... श्रीवत्सचिह्नमिश्रेभ्यो न... कल्लोलोल्लसितामृताब्धिलहर... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... शृंगाद्रिवासाय विधिप्रिया... त्वमेकः शुद्धोऽसि त्वयि न... नतोऽस्म्यहं त्वाखिलहेतुहे... या माता दुहिता महाजलनिधेर... प्रणवमाते गतित्राते गयःत्... आदिमाते वेदमाते भक्तानुग्... आनन्दसागरस्तवः षडाननस्तुतिः । हरिहस्तुतिः । श्रीविष्णुस्तुतिः । सुदर्शनचक्रस्तुतिः । गरुड़स्तुतिः । शेषस्तुतिः समुद्रस्तुतिः । मत्स्यावतारस्तुतिः । कूर्मावतारस्तुतिः । परशुरामस्तुतिः । श्रीसीतास्तुतिः । श्रीरामकृष्णस्तुतिः । रुक्मिणीस्तुतिः । श्रीकृष्णनन्दकमणिस्तुतिः । श्रीकृष्णवंशीस्तुतिः । बुद्धस्तुतिः । सूर्याश्वस्तुतिः । चन्द्रस्तुतिः । परब्रह्मस्तुतिः । वीणापाणिस्तुतिः । गौरीश्वरस्तुतिः । श्रीशिवजटाजूटस्तुतिः । शिवजटाजूटस्थितशशिलेखास्तुतिः । शिवलोचनस्तुतिः । शिवकण्ठस्तुतिः । शिवशिरोमालिकास्तुतिः । शिवताण्डवस्तुतिः । भवानीस्तुतिः । कमलनयनस्तुतिः । कमलालयास्तुतिः । मीनवपुधारिभगवत्स्तुतिः । श्रीवराहस्तुतिः । श्रीरामस्तुतिः । गोपालस्तुतिः । ऋषीस्तुतिः । ग्रहस्तुतिः । पुण्यजनस्तुतिः । देवीस्तुतिः । सन्ध्यास्तुतिः । श्रीविष्णुस्तुतिः । परब्रह्मस्तुतिः । श्रीशिवस्तुतिः । श्रीशम्भुस्तुतिः । पार्वतीस्तुतिः । श्रीश्रीनाथस्तुतिः । ब्राह्मणस्तुतिः । श्रीराधाकृष्णस्तुतिः । सर्वेषां कल्याणार्थं भगवत्स्तुतिः । गोपालस्तुतिः । गोपालस्तुतिः । भारती स्तुतिः श्रीवाग्देवीस्तवः - वादे शक्तिप्रदात्री प्रणत... देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते. Tags : praisestavstutiस्तवस्तुति श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम् Translation - भाषांतर वादे शक्तिप्रदात्री प्रणतजनततेः सन्ततं सत्सभायांप्रश्नानां दुस्तराणामपि लघु सुसमाधानमाश्वेव वक्तुम् ।वागीशाद्यैः सुराग्र्यैर्विविधफलकृते सन्ततं पूज्यमानावाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥१॥व्याख्यामुद्राक्षमालाकलशसुलिखितैः राजदंभॊजपाणिःकाव्यालंकारमुख्येष्वपि निशितधियं सर्वशास्त्रेषु तूर्णम् ।मूकेभ्योऽप्यार्द्रचित्ता दिशति करुणया या जवात्साकृपाब्धिःवाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥२॥जाड्यध्वान्तार्कपङ्क्तिस्तनुजितरजनीकान्तगर्वाऽऽगमानांशीर्षैः संस्तूयमाना मुनिवरनिकरैः सन्ततं भक्तिनम्रैः ।कारुण्यापारवारांनिधिरगतनयासिन्धुकन्याभिवाद्यावाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥३॥ N/A References : N/A Last Updated : February 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP