संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथानवलोभनम्

संस्कारप्रकरणम् - अथानवलोभनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ततोदूर्वा:कन्ययादृषध्युपलेनपेषयित्वापिंडीकृत्यशुध्दवसनांचलेसंगृह्यप्रजावदाख्यं
जीवपुत्रसंज्ञकंचसूक्तंजपित्वामंडलागारच्छायायामुपविष्टाया:प्राड्मुख्या:पत्न्या:पश्चिमतस्तिष्ठन् पतिस्तदाननमुन्नमय्यदक्षिणेनासाबिलेस्वांगुष्ठाग्रेणदूर्वारसमासिंचेत् ॥
तत्रप्रजावदाख्यंसूक्तंयथा ॥ ॐ आतेगर्भोयोनिमैतुपुमान्बाणइवेषुधिं ॥ आवीरोजायतांपुत्र
स्तेदशमास्य: ॥ करोमितेप्राजापत्यमागर्भोयोनिमैतुते ॥ अनून:पूर्णोजायतामश्लोणोपिशा
चधीत: ॥ पुमांस्तेपुत्रोनारितंपुमाननुजायतां ॥ तानिभद्राणिबीजान्वृषभाजनयंतुते ॥ यानिभद्राणिबीजान्यृषभाजनयंतिन: ॥ तैस्त्वंपुत्रान्विंदस्वसाप्रसूर्धेनुकाभव ॥ काम:समृ
ध्द्यतांमह्यमपराजितमेवमे ॥ यंकामंकामयेदेवतंमेवायोसमर्धय ॥ अथजीवपुत्राख्यंसूक्तं
॥ अग्निरैतुप्रथमोदेवतानांसोस्यैप्रजांमुंचतुमृत्युपाशात् ॥ तदयंराजावरुणोनुमन्यतांयथेयं
स्त्रीपौत्रमघंनरोदात् ॥ इमामग्निस्त्रायतांगार्हपत्य:प्रजामस्यैनयतुदीर्घमायु: ॥ अशून्योप
स्थाजीवतुमातापौत्रमानंदमभिप्रबुध्यतामियं ॥ मातेगृहेनिशिघोषउत्थादन्यत्रत्वद्रुदत्य:वि
शंतु ॥ मात्वंविकेश्युरआवधिष्ठाजीवपत्नीपतिलोकेविराजपश्यंतीप्रजांसुमनस्यमाना ॥
अप्रजास्त्वांपुत्रंमुत्युंपाप्मानमुतवाघं ॥ शीर्ष्ण:स्त्रजमिवोन्मुच्यद्विषभ्ध्य:प्रतिमुंचामिपाशं ॥ देवकृतंब्राह्मणंकल्पमानंतेनहन्मियोनिषद:पिशाचन् ॥ क्रव्यादोमृत्यूनधरान्पातयामिदी
र्घमायुस्तवजीवंतुपुत्रा: ॥ एतैर्दशभिर्मंत्रैर्नस्येदत्तेआचांतजलयापत्न्यास्पृष्ट:प्राजापत्यचरुम
वदानधर्मेणावदाय ॥ ॐ प्रजापतयेस्वाहेत्येकामाहुतिंहुत्वा प्रजापतयइदं० यत्तेसुशीम इति
मंत्रस्यहिरण्यगर्भ:प्रजापतिरनुष्टुप् ॥ भार्यायाहृदयालंभनेविनियोग: ॥ यत्तेसुशीमेहृदयेहि
तमंत:प्रजापतौ ॥ मन्येहंमांतद्विद्वांसंमाहंपौत्रमघंनियाम् ॥ इतिभार्याहृदयंपाणितलेन
स्पृशेत् ॥ एतदनवलोभनं ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP