संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथबृहस्पतिशांति:

संस्कारप्रकरणम् - अथबृहस्पतिशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यपवित्रपाणि:प्राणानायम्यदेशकालौसंकीर्त्य ॥ अस्यकुमारस्योनयनकाले
(कन्यकायाविवाहकालेवा) बृहस्पत्यानुकूल्यसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंबृहस्पतिशांति
करिष्ये ॥ इतिसंकल्प्यगणेशपूजनाध्याचार्यवरणांतंकुर्यात् ॥ ततआचार्य: यथाशक्तिनि
र्मितप्रतिमायामग्न्युत्तारणांतंकृत्वा ॥ यदत्रस्थितंभूतमित्यादिदेशसंस्कारांतेहोमदेशस्येशान
देशेमहीध्यौरितिस्पृष्टभुविओषधयइतिधान्यंप्रक्षिप्याकलशेष्वितिधवलकुंभंस्थाप्येमंमेगंगे
इतितीर्थोदकेनापूर्याऽश्वत्थेवोनिषदनमितिअश्वत्थपल्लवान् गायत्र्यादिमंत्रै:पंचगव्यं देव
स्यत्वा० भिषिंचामीतिकुशोदकंनिक्षिप्य युवासुवासाइतिपीतवस्त्रेणस्म्वेष्टयसहिरत्नानीति
पंचरत्नानि प्रक्षिप्ययाओषधीरितिवक्ष्यमानान्सर्वान्निक्षिपेत् यूथिकांदमनंमधुपुष्पाणिपत्रं
(भाषायांपत्रजमितिप्रसिध्दं) पलाशंसर्षपान् जटामांसींगुडूचींअपामार्गंविडंगंशंखिनींवचांसह
देवीं विष्णुक्रांतांशतावरीं कुष्टंमांसीहरिद्रेद्वेमुरशैलेयचंदनंवचांकचोरंमुस्तांचेतिनिक्षिप्यपी
तवस्त्रेणावेष्टय ॥ ततश्चंदनादिनाकुंभमभ्यर्च्यपूर्णादवींतियथाविभवंसौवर्णादिपूर्णपात्रेनि
धायतत्राष्टदलोत्तरलेहरिताक्षतनिर्मितदीर्घचतुरस्त्रपीठे हैमींबृहस्पतिप्रतिमांस्थापयित्वा
स्थंडिलेऽग्निप्रतिष्ठापनादिअन्वाधानेचक्षुषीआज्येनेत्यंते बृहस्पतिमष्टोत्तरशतसंख्याभिर
श्वत्थसमिभ्दिस्तावतीभिराज्याहुतिभिस्तावतीभि:सर्पिर्मिश्रपायसाहुतिभि:तावतीभि:साज्ययवब्रीहितिलाहुतिभिश्च शेषेणस्विष्टकृतमित्यादिस्वशाखोक्तविधिनाज्यभागांकृत्वाकुंभोप
रिस्थापितप्रतिमायामावाहनादिषोडशोपचारैर्बृहस्पतिंपूजयेत् ॥ तत्रविशेष: ॥ पीतवस्त्रयु
ग्मंपीतंयज्ञोपवीतंपीतचंदनंपीताक्षतान् ॥ चंपकादिपीतपुष्पं ॥ बिल्वमज्जाधूपं ॥ घृतदीपं ॥ दध्योदनंनैवेध्यं ॥ दक्षिणायांपुष्परागोमाणिक्यंयथाशक्तिहेमवा ॥ पूजांतेऽ
ब्लिंगाभिर्वारुणीभि:पावमानीभिश्चग्रहमखोक्ताभि:कुंभानुमंत्रणं ॥ ततोयजमानोयथान्वा
धानंबृहस्पतयइदंनममेतित्यागंकुर्यात् ॥ अथाचार्योबृहस्पतिमंत्रेणप्रणवादिनाऋष्यादिस्मर
णपूर्वकदंधिमध्वाक्ताअष्टोत्तरशतमश्वत्थसमिधोजुहुयात् ॥ तावतीराज्याहुती:सर्पिर्मिश्रलो
कसिध्दपायसाहुती:साज्ययवव्रीहितिलाहुतीश्च ॥ तत:स्विष्टकृदादिहोमशेषंपरिस्तरणविस
र्जनाग्न्यर्चनांतंकुर्यात् ॥ ततोबृहस्पते:गंधादिभि:पूर्वोक्तै:फलतांबूलांतै:पूजनंकृत्वासयजमा
नोनमस्कुर्यात् ॥ ततस्ताम्रपात्रेशुध्दोदकंप्रक्षिप्यतत्रपीतानिगंधाक्षतपुष्पाणिफलंचप्रक्षिप्या
र्ध्यंदध्यात् ॥ गंभीरदृढरुपांगदेवेज्यसुमतेप्रभो ॥ नमस्तेवाक्पतेशांतगृहाणार्ध्यंबृहस्पते
इति ॥ ततोयजमानोबृहस्पतयेकृतकर्मार्पणंकुर्यात् ॥ भक्त्यायत्तेसुराचार्यहोमपूजादिकंकृतं
॥ तत्त्वंगृहाणशांत्यर्थंबृहस्पतेनमोनम:इति॥ तत:प्रार्थयेत् ॥ जीवोबृहस्पति: सूरिराचार्योगु
रुरंगिरा: ॥ वाचस्पतिर्देवमंत्रीशुभंकुर्यात्सदाममेति ॥ ततोविसर्जनंकृत्वाचार्यप्रणम्यसर्वोप
चारसंयुक्तांगोयुक्ताभिमांप्रतिमांतुभ्यमहंसंप्रददे इतितादृशप्रतिमांदध्यात् अभिषेकोत्तरंवाप्र
तिमादानं ॥ कुंभोदकेनाचार्य:पुत्रदारसमेतंयजमानमभिषिंचेत् ॥ आपोहिष्ठेतितिसृणामांब
रीष:सिंधुद्वीपआपोगायत्री ॥ समुद्रज्येष्ठाइतिचसृणांवसिष्ठआपस्त्रिष्टुप् ॥ इदमापइत्य
स्यसिंधुद्वीपआपोनुष्टुप् ॥ तामग्निवर्णामित्यस्यहिरण्यगर्भ:श्रीस्त्रिष्टुप् ॥ याओषधीरि
त्यस्याथर्वणोभिषगोषधयोनुष्टुप् ॥ इदमापइत्यस्यसिंधुद्वीपआपोनुष्टुप् ॥ तामग्निवर्णा
मित्यस्यहिरण्यगर्भ:श्रीस्त्रिष्टुप् ॥ याओषधीरित्यस्याथर्वणोभिषगोषधयोनुष्टुप् ॥
इतमापइत्यस्य सिंधुद्वीपआपोनुष्टुप् ॥ तामग्निवर्णामित्यस्यहिरण्यगर्भ:श्रीस्त्रिष्टुप् ॥
याओषधीरित्यस्याथर्वणोभिषगोषधयोनुष्टुप् ॥ अश्वावतीर्गोमतीरित्यस्यवसिष्ठउपस्त्रिष्टु
प् ॥ यद्देवादेवहेडनंयददीव्यमायुष्टेविश्वतोदधदित्यापस्तंबशाखोक्तैरनुवाकैश्चतच्छंयोरा
वृणीमह इति ॥ ततोब्राह्मणांश्चसंपूज्यतेभ्योभूयसींदक्षिणांदत्वाशिषोवाचयित्वाकर्मेश्वरस
मर्प्ययथाशक्तिब्राह्मणान्भोजयेत् ॥ इति बृहस्पतिशाम्ति: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP