Dictionaries | References य यज्ञः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 यज्ञः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun वैदिकः विधिविशेषः यस्मिन् देवताम् उद्दिश्य वैदिकैः मन्त्रैः सह हविः प्रदीयते। Ex. वैदिककाले यज्ञाः महत्त्वपूर्णाः आसन्। /अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो य इज्यते। यष्टव्यम् एवेति मनः समाधाय स सात्विकः॥ [भ.गी. १७।११] HYPONYMY:सर्पसत्त्रम् अष्टाकपालः पौर्णमासः यमातिरात्रः चतुरहः चातुर्मासः एकाहः शालियज्ञः शतकुण्डी सोमयागः पुत्रेष्टिः यमस्तोमः अधियज्ञः चातुर्होत्रम् नरमेधः राजसूयः अग्निष्टोमः अवभृथः अश्वमेधः गोमेधः नागयज्ञः पर्व MERO FEATURE ACTIVITY:अग्निहोत्रम् ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:यागः मेधः क्रतुः अध्वरः मखः इज्या सवः इष्टिः यज्ञकर्म यजनम् याजनम् आहवः सवनम् हवः अभिषवः होमः हवनम् याज्ञिक्यम् इष्टम् वितानम् मन्युः महः सप्ततन्तुः दीक्षाWordnet:benযজ্ঞ gujયજ્ઞ hinयज्ञ kanಯಜ್ಞ kasیَگ marयज्ञ oriଯଜ୍ଞ tamயாகம் telయజ్ఞం urdیَگ , یاگ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP