Dictionaries | References

प्रकृतिः

   
Script: Devanagari

प्रकृतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बहिर्लोकः यस्मिन् वृक्षक्षुपाः पशुपक्षिणः तथा च पर्वतादयः इत्यादयः निसर्गोद्भवाः भावाः समाख्यायन्ते।   Ex. प्रकृतेः रक्षणार्थे सर्वैः प्रयतितव्यम्।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
 noun  सा मूला शक्तिः यस्याः इदं जगत् उत्पद्यते।   Ex. वृक्षविनाशात् प्रकृतिः असंतुलिता भवति।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
 noun  देवतागणः ।   Ex. प्रकृतेः उल्लेखः हरिवंशे वर्तते
 noun  वृत्तविशेषः ।   Ex. प्रकृतिः इति नामनी द्वौ वृत्तौ स्तः
 noun  एका स्त्री ।   Ex. प्रकृत्याः उल्लेखः बौद्धसाहित्ये वर्तते
 noun  सा मानसिकी प्रवृत्तिः यया निर्धार्यते यद् विशिष्टायां परिस्थितौ कश्चित् किदृशं वर्तनं करोति ।   Ex. प्रकृतेः द्वैत्त्वं न भवेत् ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : क्लीबः, स्वभावः, योनी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP