संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहद्यात्रा| तितिगुण बृहद्यात्रा दैवपुरुषकार तिथिगुण तितिगुण नक्षत्रबल वारफल मुहूर्त चन्द्रबल लग्नबल लग्नभेद ग्रहस्थानबल उत्सर्गापवाद मिश्रक देहस्पन्दन चित्तशुद्धि गुह्यकानुष्ठान स्वप्न विजयस्नान ग्रहयज्ञ अग्निलक्षण प्रस्थानिक गजलक्षणेङ्गित वाजिलक्षणेङ्गित शकुनशुभाशुभ शिवारुत वायसेङ्गित श्वेङ्गित मङ्गलामङ्गल ध्वजातपत्रादिशकुन निवेश अभियोज्य सन्ध्या उत्पात पुरदुर्गालब्धो जयोत्तर बृहद्यात्रा - तितिगुण ‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे Tags : astrologyvarahamihirज्योतिषबृहद्यात्रावराहमिहिर तितिगुण Translation - भाषांतर नन्दा भद्रा विजयाश् चाथ रिक्ताः पूर्णाश् चैताः फलम् एवं विदध्युः । नेष्टा मध्या प्रवराश् चेति शुक्ले कृण्णे चिन्त्यास् तिथयस् ताः प्रतीपाः ॥ सर्वाः शस्तास् तिथयः शुक्लपक्षे हित्वा त्र्य्ंशं बहुले ऽन्त्यं च कैश्चित् । षष्ठ्यष्टम्योर् वसुलब्धापि याता द्वादश्यां वा नाशम् आशु प्रयाति ॥ प्रतिपदि फलम् एके पञ्चदश्यां च नेष्टं जगुर् इदम् इति तज्ज्ञैर् याप्यम् एवावधार्यम् । किम् अपि किम् अपि नूनं तैः समीक्ष्योक्तम् एतत् समवचनविघाते युक्तता केन चिन्त्या ॥ N/A References : N/A Last Updated : January 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP