संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहद्यात्रा| प्रस्थानिक बृहद्यात्रा दैवपुरुषकार तिथिगुण तितिगुण नक्षत्रबल वारफल मुहूर्त चन्द्रबल लग्नबल लग्नभेद ग्रहस्थानबल उत्सर्गापवाद मिश्रक देहस्पन्दन चित्तशुद्धि गुह्यकानुष्ठान स्वप्न विजयस्नान ग्रहयज्ञ अग्निलक्षण प्रस्थानिक गजलक्षणेङ्गित वाजिलक्षणेङ्गित शकुनशुभाशुभ शिवारुत वायसेङ्गित श्वेङ्गित मङ्गलामङ्गल ध्वजातपत्रादिशकुन निवेश अभियोज्य सन्ध्या उत्पात पुरदुर्गालब्धो जयोत्तर बृहद्यात्रा - प्रस्थानिक ‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे Tags : astrologyvarahamihirज्योतिषबृहद्यात्रावराहमिहिर प्रस्थानिक Translation - भाषांतर व्रजेद् दिगीशं हृदये निवेश्य यथेन्द्र मैन्र्याम् अपराश् च तद्वत् । सुशुक्लमाल्याम्बरभृन् नरेन्द्रो विसर्जयेद् दक्षिणपादम् आदौ ॥ सितातपत्रो मणिरत्नशोभः प्रधूयमानैः सितचामरैश् च । जयस्वनापूरितराजमार्गो द्विजेन्द्रमन्त्राभिविवृद्धतेजाः ॥ कन्याणनामसचिवाप्तजनायुधीयदैवज्ञविप्रजनकंचुकिमध्यसंस्थः । द्वात्रिंशतं समुपगम्य पदानि भूमौ प्रागादि नागरथवाजिन्रैः प्रयायात् ॥ N/A References : N/A Last Updated : January 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP