संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहद्यात्रा| श्वेङ्गित बृहद्यात्रा दैवपुरुषकार तिथिगुण तितिगुण नक्षत्रबल वारफल मुहूर्त चन्द्रबल लग्नबल लग्नभेद ग्रहस्थानबल उत्सर्गापवाद मिश्रक देहस्पन्दन चित्तशुद्धि गुह्यकानुष्ठान स्वप्न विजयस्नान ग्रहयज्ञ अग्निलक्षण प्रस्थानिक गजलक्षणेङ्गित वाजिलक्षणेङ्गित शकुनशुभाशुभ शिवारुत वायसेङ्गित श्वेङ्गित मङ्गलामङ्गल ध्वजातपत्रादिशकुन निवेश अभियोज्य सन्ध्या उत्पात पुरदुर्गालब्धो जयोत्तर बृहद्यात्रा - श्वेङ्गित ‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे Tags : astrologyvarahamihirज्योतिषबृहद्यात्रावराहमिहिर श्वेङ्गित Translation - भाषांतर नृहयातपवारणेभशस्त्रध्वजदेहान् अवमूत्रयन् जयाय । सभयो विचरन् विना निमित्तं न शुभश् चाभिमुखो भषन् लिखन् गाम् ॥ उच्चैर् भषणं समागतानां दीनं वाभिरुतं रविं निरीक्ष्य । संघरदनजृम्भणे च नेष्टे प्रस्थानेषु तथा विधूननं च ॥ पूर्णास्यत्वं घ्रायकत्वं च यातुः प्रादक्षिण्यं मैथुनं चानुलोमम् । यात्राकाले सारमेयस्य शस्तं पद्भ्यां मूर्धनः स्वस्य कण्डूयनं च ॥ N/A References : N/A Last Updated : January 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP