पद्यानि २
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
कथं तं न भजे पावनकथम् । शमितामितहृव्द्यथम् कथं - ध्रुव० ॥
त्रातुं क्षममनलसमखिलं जगदिदं खलु यथातथम्
कुर्वंतं शरआण्गतसमवनमतुलविपदि सशपथम् कथं० ॥१॥
पूरितसंश्रितजनघनधनतनयाद्यखिलमनोरथम्
कमलावरमजममलाशयमरिकरमंडजवररथम् । कथं० ॥२॥
भक्तमयूरदयाघनमिनकुलपतिमतिभावुकपथम्
यमभजतो जनुरमपतेरपि वरमपि भवति वितथम् । कथं० ॥३॥
N/A
References : N/A
Last Updated : November 11, 2016

TOP