पद्यानि ५
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
ब्रह्मपुरंदरमुखवृंदारकवृंदवंद्यमीश्वरम्
मंदरमंदिरमिंदीवरदलरुचिबंधुरकंधरम् ॥१॥
वंदे मन्मथहरम् हरं तम् -ध्रुव० ॥
हिमनगपतिनिजदुहितृमुखसलिलरुहमधुरसमधुकरम्
स्वचरणयुगपरिचरणरतहृदयजनसमुदयसुखकरम् । हरं तम् ॥२॥
वामदेवमतितामरनुतपदतामरसं सुखकरम्
रामतनूजभवामयवैद्यमकामदत्तपरवरम् । हरं तम् ॥३॥
N/A
References : N/A
Last Updated : November 11, 2016

TOP