अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ मार्कण्डेय उवाच ॥
आज्ञापय विभो मह्यं यथा शंभुः सनातनः ॥
अनुजग्राह मोहांधो वैकुण्ठपरमेष्ठिनौ ॥१॥
 ॥ नंदिकेश्वर उवाच ॥
शृणुष्व सर्वं वक्ष्यामि विस्तरेण यथातथम् ॥
यदेव देवो विदधे दयया भक्तवत्सलः ॥२॥
अथोदस्थात्तयोर्मध्ये तथा विवदमानयोः ॥
ज्योतिःस्तंभत्वमभ्येत्य रोदोरंध्रनिरोधकः ॥३॥
महता जृंभमाणेन तस्य ब्रह्मांडभेदिनः ॥
अन्तरिक्षमतिश्यामं समुत्क्षिप्तमिवाभवत ॥४॥
विष्वग्विवर्णता तस्य ज्योतिर्लिंगस्य तेजसा ॥
दिशो विरेजिरे सद्यो दूरविस्तारिता इव ॥५॥
तीव्रैस्तस्य महाज्वालैः शोषिता इव सागराः ॥
विमुक्तवीचिसंक्षोभाः स्वामेव प्रकृतिं ययुः ॥६॥
व्यद्योतंत दिवि प्राग्वद्वहास्तारागणैः सह ॥
तेजःस्तंभात्समुद्भिन्नाः स्फुलिंगा इव केचन ॥७॥
तेजसा तस्य शोणेन गैरिकेणेव रंजिताः ॥
भौमरविश्रियं सर्वेऽप्यवहन्नवनीभृतः ॥८॥
समुद्रास्तत्प्रतिच्छायानिर्भराश्लिष्ट यादसः ॥
पद्मरागशिलाखण्डे घटिता इव रेजिरे ॥९॥
प्रवालगुच्छैः प्रत्यग्रैर्लंबिता इव पादपाः ॥
नद्यश्च निर्भरोत्फुल्लकह्लारा इव रेजिरे ॥१०॥
मही कुंकुमलिप्तेव दिशः सिंदूरिता इव ॥
सर्वारुणमिव व्योम समगत्प्रत्यदृश्यत ॥११॥
ब्रह्मांडकर्परमभूत्तन्महः पूरितांतरम् ॥
शोणितेनेव संपूर्णं कपालं कृत्तिवाससः ॥१२॥
एवं प्रवर्द्धमानेन तेजःस्तम्भेन तेन च ॥
अरुणाकारतां भेजे विश्वं स्थावरजंगमम् ॥१३॥
तेजोलिंगं तदाश्चर्यं दृष्ट्वा त्यक्तमिथः क्रुधौ ॥
अचिंतयेतामेकैकं चतुर्मुखचतुर्भुजौ ॥१४॥
किमेष वसुधां भित्त्वा शेषादीनां फणाभृताम् ॥
फणामाणिक्यमहसां राशिरुन्मुखतां गतः ॥१५॥
किं वा कल्पांतसुलभप्रादुर्भावाः प्रभाकराः ॥
द्वादशापि नभोभूम्योर्मध्ये युगपदुत्थिताः ॥१६॥
आहोस्विन्मेघ संघर्षाद्वितता व्योममध्यतः ॥
अन्योन्यं मिलिताः क्षिप्रा निपतंत्यवनीतले ॥१७॥
प्रतिघ्नन्नेष तेजोभिरक्ष्णोः शक्तिमनुक्षणम् ॥
स्वनिर्विशेषिताशेषभूतजालः प्रवर्द्धते ॥१८॥
एष उद्दीप्यमानोऽपि संतापाय न कल्पते ॥
नेदीयांस्यपि भूतानि न निर्दहति वह्निवत् ॥१९॥
एतस्य कांतिसंक्रांत्या जगदेव न केवलम् ॥
मदीयमपि शोणत्वमनुप्राप्तमहो वपुः ॥२०॥
कस्मादेष समुत्पन्नः किं मूलः किमुपाधिकः ॥
कुतस्त्यः किमुपादानः कया भक्त्या प्रकाशते ॥२१॥
कियानवधिरेतस्य विष्वक्तिर्यगधोर्ध्वतः ॥
अवगाढश्च पातालं कियन्मात्रमसाविति ॥२२॥
तदेतदखिलं ज्ञातुं मनः पर्युत्सुकं मुहुः ॥
इच्छत्युत्पतितुं व्योम प्रवेष्टुं च रसातलम् ॥२३॥
इति चिंताभराक्रांतौ तेजःस्तंभावलोकनात् ॥
उभावप्यवकुलितौ वैकुण्ठपरमेष्ठिनौ ॥२४॥
अभाषत च गोविंदः सुतरामेव गर्वितम् ॥
हिरण्यगर्भमालोक्य स्मयमानमुखांबुजः ॥२५॥
 ॥ विष्णुरुवाच ॥
अयमेवावयोर्ब्रह्मन्नन्योन्योत्कर्षकांक्षिणोः ॥
सत्यमेव परीक्षायै निकषः समुपस्थितः ॥२६॥
अमुष्य तेजसां राशेरपरिच्छेद्यसंपदः ॥
आद्यंतौ ज्ञातुमेकेन न शक्यं ध्रुवमावयोः ॥२७॥
यः पश्येन्मूलमग्रं वा तेजसोस्य स्वयंभुवः ॥
स एव नावभ्यधिको जगतां नाथकोऽपि सः ॥२८॥
 ॥ नंदिकेश्वर उवाच ॥
इत्युभावपि विनिश्चिताशयौ मूलमग्रमपि तस्य वीक्षितुम् ॥
तेजसोतिमहतो बभूवतुः स्पर्धया विरचितोद्यमौ मिथः ॥२९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्ण्वोर्मध्ये तेजोमयलिंगप्रादुर्भाववर्णनंनाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP