अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः २३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ कलाधर उवाच ॥
कांबोजेषु हयो भूत्वा कांतिशाली सुहृन्मम ॥
अयासीदौपवाह्यत्वं भवतो राजपुंगव ॥१॥
अहं च गंधमृगतां गतः स्वांगप्रसूतिना ॥
सुगंधिना मदेनास्य संचारं चाचरं गिरेः ॥२॥
धर्मात्मन्मृगयाव्याजादागतेन त्वयाधुना ॥
आवां शोणाद्रिनाथस्य प्रापितौ हि प्रदक्षिणाम् ॥३॥
वाहारोहणदोषेण तवासीदीदृशी दशा ॥
पादप्रचारपुण्येन प्राप्तं नौ प्राक्तनं पदम् ॥४॥
राजेंद्र तव संबंधादस्मात्तिर्यक्त्वबंधनात् ॥
मुक्तावावां स्वकं धाम प्राप्तौ स्वस्त्यस्तु ते सदा ॥५॥
इत्युदीर्य निजं धाम यियासंतं कलाधरम् ॥
कांतिशालिनं च राजा जगाद रचितांजलिः ॥६॥
एवं युवां शोणशैलशंकरस्य प्रभावतः ॥
शापार्णवं समुत्तीर्णौ कथं मे पुनरुच्छ्रयः ॥७॥
भ्राम्यतीव मम स्वांतमाधाय तदवेक्षणम् ॥
निर्यांतीव मम प्राणास्तत्र दैवं बलोत्तरम् ॥८॥
कलाधरकांतिशालिनावूचतुः
अवधारय निस्तारं कथयाव तवास्यदम् ॥
समाहितेन मनसा निर्धूतनिखिलाधिना ॥९॥
जगत्सर्गस्थितिध्वंसविधानानुग्रहेश्वरे ॥
अरुणाद्रीश्वरे चित्तं निधेहि करुणानिधौ ॥१०॥
प्रत्यक्षितं त्वयेदानीमस्य देवस्य वैभवम् ॥
तिरश्चोरावयोरेतदीदृशत्वं वितन्वतः ॥११॥
कुरु प्रदक्षिणां पादचारी मृगमदादृतैः ॥
कल्हारैः पूजयेशानं देवं मृगमदप्रियम् ॥१२॥
यावती तव संपत्तिस्तावतीमखिलां विभो ॥
प्राकारगोपुरागारनवीकाराय कल्पय ॥१३॥
अचिरादेव सिद्धिस्ते भविष्यति गरीयसी ॥
मनुमांधातृनाभागभगीरथवदाधिका ॥१४॥
 ॥ नंदिकेश्वर उवाच
इत्थं निशम्य च तयोर्निजमेव धाम विद्याभृतोः सपदि संश्रुतयोर्नरेन्द्रः ॥
निःसंशयेन मनसा निरतस्तदानीं भक्तिं बबंध भगवत्यरुणाद्रिनाथे ॥१५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कलाधरकांतिशालिवृत्तांतवर्णनंनाम त्रयोविंशतितमोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP