अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः ५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
शुद्धसत्त्वगुणोपेतो लोकेऽस्मिन्दुर्लभः पुमान् ॥
रजस्तमोगुणोपेता भवंति सुलभा नराः ॥१॥
सात्त्विकः पुण्यशीलत्वान्निःश्रेयसमवाप्नुयात् ॥
वैचित्र्यात्कर्मणामेषामनुभोगाय वेधसा ॥२॥
वैचित्र्याण्येव सृष्टानि नरकाण्यत्र तत्र च ॥
महारौरवभाग्भूत्वा खरः श्वा शूकरोऽपि वा ॥३॥
चंडालो वा भवेत्प्रेत्य पुरुषो ब्रह्महत्यया ॥
चिरं रौरवसंरुद्धः कृमिकीटपतंगताम् ४॥
प्राप्नुयात्कर्मकर्तृत्वं सुरापानेन च द्विजः ॥
ब्रह्मस्वहरणाद्ब्रह्मराक्षसत्वमवाप्नुयात् ॥५॥
यद्यत्तु चोरयेत्तत्तच्छून्यं स्यादन्यजन्मनि ॥
असिपत्रवने पीडामवाप्य सुचिरं पुनः ॥६॥
नपुंसकत्वं संगच्छेत्पुरुषो गुरुतल्पगः ॥
तप्तैः कालायसैर्दंडैः पीडितो यमकिंकरैः ॥७॥
नरके कालसूत्राख्ये निवसेत्परदारगः ॥
अग्निदो निवसेद्घोरे सुघोरे गरदायकः ॥८॥
महाघोरे च पिशुनोऽवीच्यां धर्मविनिंदकः ॥
वसेत्कराले मित्रध्रुग्भीमे हिंसैकतत्परः ॥९॥
संहारे छन्नपापिष्ठो मृषावादी भयानके ॥
असिघोरे वसेद्वापि कूपक्षेत्रनरादिहृत् ॥१०॥
वज्रे परद्रोहरतो मांसाशी तरले द्विज ॥
तीक्ष्णे मातृपितृद्रोही तापने जपदूषकः ॥११॥
अश्वघ्नोपि निरुच्छ्वासे वसेद्गोघ्नश्च दारुणे ॥
भ्रूणहा निवसेच्चंडे स्त्रीहत्याकृत्कुकूलके ॥१२॥
देवस्वहारी दहने घोरघोरे परस्वहृत् ॥
कृतांतदूता नरके सर्वानेव हि पापिनः ॥१३॥
बध्नंति पाशैर्निघ्नंति दंडैर्विध्यंति शंकुभिः ॥
तीक्ष्णायश्चंचवः कंकाः क्रूरदंष्ट्रा महोरगाः ॥१४॥
कालेयकाश्च व्याघ्राश्च हिंस्राश्चान्ये दशंत्यमून् ॥
शकलीकुर्वते शस्त्रैर्दहंतिदेहमेव च ॥१५॥
खनंति गहने श्वभ्रे कशाभिस्ताडयंति च ॥
तैलद्रोण्यां विपच्यंते तुद्यंते सूक्ष्मसूचिभिः ॥१६॥
बाह्यन्ते दुर्वहान्भारान्यमदूतैर्हि पापिनः ॥
ब्रह्महा क्षयरोगी स्यत्सुरापः श्यावदंतकः ॥१७॥
स्वर्णापहारी कुनखी दुश्चर्मा गुरुतल्पगः ॥
अपस्मारी गुरुद्रोही चंडालो वेददूषकः ॥१८॥
कूटसाक्षी चाक्षिरोगी मंदाग्निश्चाग्रभोजनः ॥
विद्यापहारी मूकः स्यादंधः पुस्तकचोरकः ॥१९॥
परदाररतः पंगु बधिरः परनिंदकः ॥
विड्वराहो निराचारो जिह्वारोगी च तस्करः ॥२०॥
अभ्यागतातिथित्यागी कपोलकंटको भवेत् ॥
पर्वसु स्त्रीरतो मेही पूत्यास्योऽभक्ष्यभक्षकः ॥२१॥
मर्यादाभेदको दासस्तटाकारामहृत्खरः ॥
प्रतिश्रुताप्रदाता स्यादल्पायुः श्वा विकत्थनः ॥२२॥
विष्णुद्रोही च सरठः शिवद्रोही च मूषकः ॥
एवं पापफलं ज्ञात्वा प्रायश्चित्तं समाचरेत् ॥२३॥
तच्चास्मिन्नरुणक्षेत्रे कर्तव्यः सम्यगास्तिकैः ॥२४॥
इति निशम्य स दुष्कृतकारिणां बहुविधां नरकेषु नृणां व्यथाम् ॥
चरणयोः पतितश्च तदा पुनःपुनरयाचत तच्छमनक्रियाम् ॥२५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कर्मविपाकवर्णनं नाम पंचमोध्यायः ॥५॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP