अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
तेजःस्तंभं विनिर्भिद्य संध्याभ्रमिव चंद्रमाः ॥
कैलासकूटधवलं वृषेन्द्रमधितस्थिवान् ॥१॥
जटाजूटवता बालचंद्रचूडेन मौलिना ॥
कपालमालिकां वैधीं स्रजं चारग्वधी दधत् ॥२॥
नागकुंडलिभिः फालफलकोद्भासिलोचनैः ॥
पंचभिर्वदनैर्दीप्तैः क्ष्वेडकल्माषकंधरैः ॥३॥
शूलं कपालं डमरुं सारंगं परशुं धनुः ॥
खट्वांगममलं खड्गं दोर्भिर्नागं च धारयन् ॥४॥
श्वसितोद्धूलिताकारो गजचर्मोत्तरीयवान् ॥
सर्वालंकारसंपन्नः सर्वदेवैरभिष्टुतः ॥५॥
परिधानीकृतव्याघ्रचर्मा ताभ्यामदर्शि सः ॥
रूपं दृष्ट्वा स आनंदं ननर्त्त नलिनेक्षणः ॥६॥
न किंचिदपि जानानो मुमोह च सरोजभूः ॥७॥
 दृशाभिनंद्य माधवं प्रसन्नया महेश्वरः ॥
अथोदतिष्ठिपच्च तं सहुंक्रियश्चतुर्मुखम् ॥८॥
जगाद चाधिकारितामदाद्युवां समुद्धतौ ॥
 न लज्जितव्यमत्र वामयं क्रमोऽधिकारिणाम् ॥९॥
परीक्ष्य वैभवं मम प्रबोधवानभूद्धरिः ॥
अयं न जातुपद्मभूश्छलन्मनो दुरात्मवान् ॥१०॥
अशासि पंचवक्त्रता यदोपहासितो ह्यहम् ॥
पुनःस्वपुत्रिकारतिर्मयैष शिक्षितोऽभवत् ॥११॥
तृतीय एष मंतुरप्यहो कथं नु सह्यते ॥
तदस्य तु प्रतिष्ठया क्वचिन्न भूयतां विधेः ॥१२॥
अयं च केतकच्छदो यदाप कूटसाक्षिताम् ॥
अतः परं न जातु तन्ममैतु मूर्ध्नि संस्थितिम् ॥१३॥
शप्त्वैवमेतौ गिरिशः प्रीत्या विष्णुमभाषत ॥१४॥
 ॥ श्रीमहेश्वर उवाच ॥
वत्स मा भैः प्रसन्नोऽस्मि भवते भक्तिशालिने ॥
ननु त्वमंगान्मे जातस्सात्त्विकोऽसि विशेषतः ॥
माहेश्वराग्रगण्योऽसि जगत्यां हि यथा पुरा ॥१५॥
न तवातः परं जातु भक्तिहानिर्भवेन्मयि ॥
प्रतिक्षणं वर्द्धमाना कल्पते च विमुक्तये ॥१६॥
इत्यनुग्रहकृतं त्रिलोचनं भक्तिभाजि निरहंक्रिये हरौ ॥
भीतिमानवनतः स्वयं विधिः स्तोतुमारभत क्लृप्तवंदनः ॥१७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये उत्तरार्धे ब्रह्मकृतशिवस्तुत्युद्यमवर्णनंनाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP