अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
तावत्कुतश्चिदाकर्ण्य तत्रस्थां महिषासुरः ॥
अवज्ञातसुरारातिर्विध्वंसितपुरंदरः ॥१॥
सर्वलोकजयी सिद्धविद्याधरभयावहः ॥
दुर्निग्रहो वरादासीच्छस्त्रास्त्रैरखिलैरपि ॥२॥
तीक्ष्णानामपि शापानामप्यगोचरतां गतः ॥
दर्पद्भिर्दानवैदैत्यैः कौणपैश्च निषेवितः ॥३॥
दूषको मुनिपत्नीनां धर्ममार्गोपघातकः ॥
बलात्पुलोम्नो नमुचेर्वृत्रादपि बलाधिकः ॥४॥
हिरण्यकशिपोर्वश्यो हिरण्याक्ष इवापरः ॥
तां विलोभयितुं कांचित्प्राहिणोत्किल दूतिकाम् ॥५॥
ततः सा तापसीवेषधारिणी गिरिजां प्रति ॥
सखीसमक्ष एवेदमुवाचानुचितं वचः ॥६॥
अरारु भीषणे भीरो निवसस्यत्र किं वने ॥
विहर्तुमुचिता रम्येष्ववरोधनवेश्मसु ॥७॥
किमर्थं वाद्य चित्तं ते यौवने भोगनिःस्पृहम् ॥
निवेशितं तपसि च दैवतैरपि दुष्करे ॥८॥
हंसतूलमयीं शय्यां मुक्तामयवितानिकाम् ॥
हित्वा किमिति मृद्वंगि सुप्यते परुषाश्मसु ॥९॥
तपोजडो मृडो दिष्ट्या प्रागेवास्ति त्वयोज्झितः ॥
तवानुरूपो नैवान्यो विद्यते दिविषत्सु च ॥१०॥
किं तु त्रैलोक्यनाथोऽस्ति महिषो दानवेश्वरः ॥
यदि द्रक्ष्यसि तं सुभ्र त्यक्ष्यस्येव क्षणात्तपः ॥११॥
किं निह्नवेन नन्वेष श्रुत्वा सर्वं चिरात्प्रभुः ॥
स प्राहिणोदुपानेतुं दूतिकां मां स्मरातुरः ॥१२॥
इत्यत्यंतविरुद्धं तां ब्रुवाणामसमंजसम् ॥
देव्याश्चित्तस्थितिं ज्ञात्वा विजया निरकासयत् ॥१३॥
सा चातिरोषेण कृतप्रतिज्ञा दैत्यरूपिका ॥
गत्वा विदितवृत्तांतमकरोन्महिषासुरम् ॥१४॥
सोऽपि तत्सर्वमाकर्ण्य रुषातीवारुणेक्षणः ॥
देवीं जिघृक्षुरभ्यागाद्वृतो दैतेयकोटिभिः ॥१५॥
स्यन्दनैर्द्विरदैरश्वैः पत्तिभिश्च समंततः ॥
भुवमाच्छादयामास ध्वजैश्च गगनांतरम् ॥१६॥
क्ष्वेलितैर्वाद्यघोषैश्च नभः स्फुटदिवाभवत् ॥
पादाघातैश्च दैत्यानां विदद्रे वसुधातलम् ॥१७॥
करालो दुर्द्धरस्तस्य विचष्णुर्विकरालकः ॥
बाष्कलो दुर्मुखश्चंडः प्रचंडश्चामरासुरः ॥१८॥
महाहनुर्महामौलिरुग्रास्यो विकटेक्षणः ॥
ज्वालास्यो दहनश्चेमे सेनान्योपि प्रतस्थिरे ॥१९॥
कोलाहलमिमं श्रुत्वा देवी नियमविघ्नतः ॥
शंकिता दैत्यसंहृत्यै दुर्गामादिशति स्म सा ॥२०॥
सारुणाद्रिरहोद्रोण्यामधिरूढा मृगाधिपम् ॥
दीप्तायुधधरैर्दोर्भिः कालिकेव महीं गता ॥२१॥
घनाघनरवोदग्रं सिंहनादमचीकरत् ॥
स्फुरद्दंतच्छदोपांतं वल्गदंगुलिपल्लवा ॥२२॥
स्वांगेभ्यो योगिनीचक्रं मातरोऽप्यसृजन्रुषा ॥
देव्याः प्रियाय दैतेयसंहारार्हाः सहस्रशः ॥२३॥
काश्चित्तत्रारुणच्छाया दंडिन्यो हंसवाहनाः ॥
मुखैश्चतुर्भिराजग्मुः कोपप्रस्फुरिताधरैः ॥२४॥
निर्ययुः काश्चन क्रुद्धा ज्वलत्त्रिशिखपाणयः ॥
निस्वनद्भूषणाः पंसल्ललाटा वृषवाहनाः ॥२५॥
निर्जग्मुरपराः सेनासहिताः शिखिवाहनैः ॥
शक्तिदंडाभयकराः शतशः षड्भिराननैः ॥२६॥
निश्चक्रमुः परास्तार्क्ष्यमधिरुह्याधिकक्रुधा ॥
शंखचक्रधराः सूर्यचंद्रमोभ्यां दिवो यथा ॥२७॥
प्रतिष्ठंते तथा व्याघ्रवाहाः कुवलयत्विषः ॥
पोत्रैः सद्घर्घरारावैर्बिभ्रत्यो मुसलं हलम् ॥२८॥
रोषारुणसहस्राक्ष्यो वलक्षद्विपवाहनाः ॥
प्रतस्थिरे शातकोटिशतकोटिधराः पराः ॥२९॥
अश्वारूढा समापेतुरेकाः सौदामिनीनिभाः ॥
खड्गखेटकधारिण्यः कोपेन कपिलाननाः ॥३०॥
ताश्च कोटिचतुःषष्टिमसुरानाश्रमाद्बहिः ॥
अरुन्धन्प्रसभं ध्वांतराशीनिव रवेस्त्विषः ॥३१॥
ततश्च योगिनीचक्रदानवानीकयोर्मिथः ॥
प्रावर्त्तत रणं घोरं मुष्टामुष्टि कचाकचि ॥३२॥
सायकैर्योगिनीमुक्तैर्दलिता दैत्यमौलयः ॥
आच्छादयन्महीपृष्ठं स्थलजानीव सर्वतः ॥३३॥
प्रसस्रू रक्तसरितो लगत्कैशिकशैवलाः ॥
लुठद्विपाठपाठीनाः स्मरैर्देवीमुखांबुजैः ॥३४॥
वेतण्डतुण्डान्यारुह्य सौधानिव पिशाचिकाः ॥
प्रचण्ड तांडवाः पीतरक्तमद्याश्चकाशिरे ॥३५॥
कपालैर्दैत्यवीराणामघासुरसृगासवान् ॥
क्रीडड्डमरुकाकारैर्डामरैर्योगिनीगणाः ॥३६॥
परिजह्रुस्तथांत्राणि कंकौघाः पाशशंकया ॥
क्षुधिता अपि मांसानि सशल्यान्यजहुः शिवाः ॥३७॥
सिद्धविद्याधरोन्मुक्तमंदारप्रसवासवैः ॥
इयाय शांतिं भूरेणुः संग्रामे क्षोभसम्भवः ॥३८॥
विरेजुर्योगिनीमुक्तैर्देहलग्नैर्द्विषां हयाः ॥
अमर्षातिशयोत्क्षिप्तैः शल्यैः शल्यमृगा इव ॥३९॥
दंडैः केचित्परे शूलैर्निशितैः केऽपि शक्तिभिः ॥
चक्रैरन्ये हलैरेके कतिचिच्छतकोटिभिः ॥४०॥
योगिनीनां परे खड्गैर्दलिता दानवेश्वराः ॥
निःशेषतामुपाजग्मुर्विना सेनाधिपान्निजान् ॥४१॥
ब्राह्मी स्वयमुपागम्य विहितायोधनावधीत् ॥
करालं विकरालेन दण्डेन ज्वलिता चिरात् ॥४२॥
माहेश्वरी त्रिशूलेन सुचिरं कृतसंगरा ॥
चकर्त दुर्द्धरस्याशु मूर्द्धानमतिरोषणा ॥४३॥
शक्त्या लुलाव कौमारी चिक्षुरासुरमस्तकम् ॥
चक्रेण चालुनान्मौलिं विकरालस्य वैष्णवी ॥४४॥
बाष्कलस्याशु वाराही मुसलेनालुनाच्छिरः ॥
दुर्मुखं चाशु वज्रेण व्यधादैंद्री गतायुषम् ॥४५॥
ख्यातं यस्याश्च नामेदं तयोरेव निदूषनात् ॥
चामुण्डा चण्डमुण्डौ च मण्डलाग्रेण चिच्छिदे ॥४६॥
प्रचण्डचामरौ वीरौ महामौलिं महाहनुम् ॥
उग्रास्यविकटाक्षौ च ज्वालास्यदहनावपि ॥४७॥
अनुजग्मुः क्रुधा यान्तं युद्धाय महिषासुरम् ॥
कालनेमिप्रभृतयो विप्रचित्तिमिवासुराः ॥४८॥
शिरस्त्रवंतो रथिनः सुनिषंगा धनुर्धराः ॥
उद्भूतकटकाः प्रापुर्युद्धभूमिं चलद्ध्वजाः ॥४९॥
समंतात्पूरितदिशः सिंहनादैर्भयंकरैः ॥
पृषत्कवर्षिणो मातृमंडलान्यभिदुद्रुवुः ॥५०॥
ताश्च तैर्बलिभिः कृत्वा संग्रामं निस्सहत्वतः ॥
दुर्गां प्रपेदिरे देवीं शरणं सिंहवाहनाम् ॥५१॥
उक्त्वा मायालुलायस्य दुर्जयत्वं दुरात्मनः ॥
देवी तां तुष्टुवुर्दुर्गामेवं सप्तापि मातरः ॥५२॥
योगनिद्रेति रूपेण विष्णोर्नयनपद्मयोः ॥
त्वया निलीयते देवि मधुकार्येव लीलया ॥५३॥
अमूमुहस्तं न तथा मातश्च मधुकैटभौ ॥
कथं जघान तौ विष्णुस्तयोरेवाभ्यनुज्ञया ॥५४॥
त्वं कौशिकी न चेज्जाता मृत्युः शुंभनिशंभयोः ॥
कथं तु लोकपालानामैश्वर्यं देवि एष्यति ॥५५॥
विंध्यवासिनि विंध्येन किमवंध्यं कृतं तपः ॥
यत्र मैत्री किरातीभिरपि लभ्या त्वया समम् ॥५६॥
कापिशायनमापीतं धनदोपायनीकृतम् ॥
त्वयांब नीतं दैत्यानां रसैर्नियतमानवैः ॥५७॥
ब्रह्मणः सृष्टिशक्तिस्त्वं स्थितिशक्तिर्मधुद्विषः ॥
अंब संहारशक्तिश्च रुद्रस्यापि प्रगल्भसे ॥५८॥
यशोदानंदजाता त्वमेकानंशेति नामतः ॥
कंसाद्यसुरसंहारे हरेः साह्यं करिष्यसि ॥५९॥
त्वं विद्या त्वं महामाया त्वं लक्ष्मीस्त्वं सरस्वती ॥
त्वं देवी पार्वतीशापि दुर्गे किं वा न जायसे ॥६०॥
 ॥ नन्दिकेश्वर उवाच ॥
स्तोत्रेणानेन मातृभ्यो दुर्गा दत्ताभया स्वयम् ॥
महिषासुरयुद्धाय संतुष्टा निर्ययौ तदा ॥६१॥
प्रचंडमंडलाग्रेण भिंडिपालेन चामरम् ॥
महामौलिं क्षुरिकया कर्परेण महाहनुम् ॥६२॥
उग्रवक्त्रं कुठारेण शक्त्या विकटचक्षुषम् ॥
ज्वालामुखं मुद्गरेण दहनं मुसलेन च ॥६३॥
निहत्य महिषस्याग्रे सरोषं युध्यती स्वयम् ॥
सिंहनादं महाघोरं चक्रेण मुदिताशया ॥६४॥
अथात्यमर्षितो दुर्गां विशिखैर्महिषासुरः ॥
विव्याध फालफलके स्तनयोर्गडयोरपि ॥६५॥
ततो दुर्गाथ संरंभात्प्रजहारासुरेश्वरम् ॥
बाह्वोर्वक्षसि वक्त्रे च क्षुरप्रैः प्रज्वलत्फलैः ॥६६॥
ततो दैत्यस्त्रिभिर्दुर्गां जघान विशिखैर्मुखे ॥
पंचभिः पंचभिर्बाह्वोर्द्वाभ्यां द्वाभ्यां च नेत्रयोः ॥६७॥
एकेन सारथिं रथ्यानष्टभिः कार्मुकं त्रिभिः ॥
चतुर्भिश्च ध्वजं तस्य दुर्गा चिच्छेद सायकैः ॥६८॥
पदातिरथ दैत्येंद्रः शतघ्नीं ज्वलदाकृतिम् ॥
कालदंडप्रतीकाशां दुर्गां प्रति विमुक्तवान् ॥६९॥
हाहाकुर्वस्तु देवेषु विद्राणे मातृमंडले ॥
तामापतंतीमादाय दुर्गा जग्राह लीलया ॥७०॥
कृपाणमंकुशं पाशं भुशुंडीं करवालिकाम् ॥
शंकुं शक्तिं गदां चक्रं तोमरं फलकं सृणिम् ॥७१॥
परश्वधं भिंडिपालं पट्टिशं लगुडं च सः ॥
दुर्गां प्रति विचिक्षेप क्षयांभोद इवाशनिम् ॥७२॥
आपतंत्येव शस्त्राणि क्षिप्तान्यादाय वैरिणाम् ॥
बभंज पाणिभिः स्वैरं करिणीवेक्षुकांडकम् ॥७३॥
दुर्गोपवाह्यः सिंहोऽपि लांगूलाग्रेण मुद्रितम् ॥
दंष्ट्रया दारयामास प्रहरन्नखपंकजैः ॥७४॥
क्षणं सिंहः क्षणं क्रोडः क्षणं व्याघ्रः क्षणं गजः ॥
क्षणं च महिषो भूत्वा दैत्यो दुर्गामयोधयत् ॥७५॥
महिषोऽथ विषाणाभ्यां तीक्ष्णाभ्यामत्यमर्षितः ॥
ताडयामास सिंहं च देवीमपि मुहुर्मुहुः ॥७६॥
क्षणं गगनमध्यस्थः क्षणं प्राप्तो महीतले ॥
क्षणं दिक्षु भ्रमन्प्राप्तः क्षणं चादृश्यतां गतः ॥७७॥
प्रार्थिता मातृचक्रेण दुर्गा महिषदानवम् ॥
अमोघेन त्रिशूलेन दारयामास सस्मिता ॥७८॥
मुक्तघर्घरनिर्घोषो यावत्पतति दानवः ॥
तावदस्य हठेनांघ्रिं स्कंधपीठे न्यवेशयत् ॥७९॥
कंठपीडनतो यातजीवितस्यामरद्रुहः ॥
छिन्नमूर्द्धानमादाय पाणिनाथ ननर्त्त सा ॥८०॥
इति दुर्गया समिति कासरासुरे दलिते समस्तभुवनैककंटके ॥
ननृतुः सुराः प्रजहृषुर्महर्षयो ववृषुश्च दिव्यकुमुमानि वारिदाः ॥८१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्यउत्तरार्धे देव्यास्तपश्चर्यायां दुर्गाकृतमहिषासुरवधवर्णननामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP