अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
ततस्तेजोमयं स्तंभमनुसृत्य पितामहः ॥
उत्पपातोन्मुखो वेगान्निरालंबे नभस्तले ॥१॥
द्रुतमुत्पततस्तस्य पक्षावेगेन वारिताः ॥
व्यशीर्यत समुद्वर्ताः प्रणुन्ना इव वायुभिः ॥२॥
स वेगादुत्पतन्दूरं नाक्ष्णोर्विषयतामगात् ॥
केवलं दीर्घदीर्घैव रेखा व्योम्नि व्यभाव्यत ॥३॥
मायामरालो ददृशे तेजःस्तंभस्यपार्श्वतः ॥
संध्यापयोधराभ्यर्णचारीव रजनीकरः ॥४॥
प्रागत्यगादुत्पततां ततोऽध्वानं पयोमुचाम् ॥
विमानपदवीं पश्चात्तारावर्तं ततः परम् ॥५॥
तेजसां यानि धामानि ह्यत्युच्चान्यूर्ध्वचारिणाम् ॥
अतिचक्राम वेगेन तान्यसौ कुहनाखगः ॥६॥
मरुतो मनसो वापि जवः सूक्ष्मतराकृतेः ॥
सोऽभूदधःकृतस्तेन हंसेन गमनादिना ॥७॥
यथायथा चोत्पपात सुदूरं श्रमितच्छदः ॥
तथातथा च ददृशे तेजःस्तंभः समुन्नतः ॥८॥
अतीत्य मरुतां स्कंधान्सप्त संप्राप्तविस्मयः ॥
बिभेदांडकटाहं च ज्वलंतं तमुदैक्षत ॥९॥
कथं वाऽदृष्टमूलस्य स्थातव्यं पुरतो हरेः ॥
अविमोचयतः शौरेरसमासमशीर्षताम् ॥१०॥
अनिर्व्यूढप्रतिज्ञस्य दीर्घैः किं वा ममासुभिः ॥
तदत्रौपयिकं किं स्यात्कार्यं का मा गतिर्मम ॥११॥
अतिसंधित्सतो विष्णुं कस्सहायो भविष्यति ॥
आर्जवं नैव निर्जेतुं प्रतिवादिनमक्षमः ॥१२॥
छद्मना वा तिरस्कुर्यान्माना हि महतां धनम् ॥
इति संचितयत्येव विरिंचौ व्याकुलात्मनि ॥१३॥
आकाशे ददृशे नातिदूरे किमपि निर्मलम् ॥
ऐंदवी किमियं रेखा तस्याः कथमिहागमः ॥१४॥
यद्वा मृणालं तत्सिंधौ वियत्यस्यां कुतस्तु सः ॥
इति तस्मिन्ससंदेहे नेदीयस्तं तदागतम् ॥१५॥
अबोधि केतकीबर्हमिति राजीवजन्मना ॥
तत्पर्युषितमप्युद्यत्सौरभं वस्तुशक्तितः ॥१६॥
हिरण्यगर्भो विमलमगृह्णात्केतकच्छदम् ॥
गृहीतमात्रं तेनैतत्सचैतन्यं किलाब्रवीत् ॥१७॥
 ॥ केतक उवाच ॥
भो गृह्णासि किमर्थं त्वं मुंच मां विश्रमोद्यतम् ॥
वर्षाणां शतसाहस्रमुत्पत्यैवं विहायसा ॥१८॥
 ॥ नंदीश उवाच ॥
तथा समेधमानं तं दृष्ट्वा श्रममखिद्यत ॥
अचिंतयत्पद्मसूतिरत्यंतं विहताशयः ॥१९॥
अनिर्व्यूढप्रतिज्ञावान्नीचतामपि संश्रितः ॥
आक्रांतरोदोविवरः क्व राशिस्तेजसामसौ ॥२०॥
अहमेतत्परीक्षायां क्व परिच्छिन्न पौरुषः ॥
भज्येते इव मे पक्षौ दृशा चांधायते इव ॥
प्रध्वंसंत इवांगानि पतामीवाहमप्यधः ॥२१॥
किं वान्यद्बहुनोक्तेन सह निश्वासवायुभिः ॥
मम प्राणाश्च नियतं निर्गच्छंतीव सांप्रतम् ॥२२॥
अहंकारमदग्रंथिरयं त्रुटतु चित्ततः ॥
मुकुंदेन सह स्पर्धा सा च शीघ्ं प्रणश्यतु ॥२३॥
यदेष रोदःकुहरपरिणाहाधिकोद्यमः ॥
औन्नत्यमयतेऽद्यापि तेजस्तंभो यथा पुरा ॥२४॥
तदस्य तेजसां राशेर्नाहं नारायणोऽथवा ॥
कारणं दूरतश्चान्ये महेंद्रप्रमुखाः सुराः ॥२५॥
इतो नोत्पतितुं शक्तिरस्ति मे तन्निवर्त्तये ॥
इति निश्चित्य मनसा विधाता जातविस्मयः ॥२६॥
प्रत्यभाषत तं कस्त्वं कुतो वा प्राप्तवानिति ॥
स च प्रत्यब्रवीदेनं वेधसं केतकच्छदः ॥२७॥
केतकच्छद एवासं सचैतन्यः शिवाज्ञया ॥
तेजस्तंभात्मनः शंभोरस्य मूर्ध्नि चिरं स्थितः ॥२८॥
भूलोक इच्छया वस्तुं ततः संप्राप्तवानहम् ॥२९॥
इत्थं श्रुत्वा केतकीबर्हवाचं लब्ध्वाश्वासं तं किलांभोजभूतिः ॥
ब्रूहि त्वं मे तत्कियत्यंतरे वा तेजःस्तंभस्याग्रमित्यावभाषे ॥३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणा लिंगोपरिभागशोधनवर्णनंनाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP