अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः ४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
मुने मनःपरीक्षार्थं तथा त्वं भाषितो मया ॥
तव चेन्नाभिधास्यामि कस्य वान्यस्य कथ्यते ॥१॥
त्वादृगन्योस्ति किं लोके शिवधर्मपरायणः ॥
येन स्वल्पायुषाप्येवं नित्येनाभावि भक्तितः ॥२॥
कस्यान्यस्य कृते देवः स्वस्यैवाज्ञाकरं यमम् ॥
क्रुद्धो नियंत्रयामास चरणांगुष्ठपीडितम् ॥३॥
त्वमेव शांकरान्धर्मान्सर्वान्विद्धि रहस्यतः ॥
योग्रेऽसि कालवद्भ्रांतः परिपक्वोसि चेतसा ॥४॥
त्वयैवान्येन केनाहमेवं शुश्रूषितश्चिरम् ॥
त्वयीव कस्मिन्नन्यस्मिन्ममापि प्रीतिरीदृशी ॥५॥
उपदेक्ष्यामि ते क्षेत्रं गुप्तं तद्धर्मशासनैः ॥
भक्त्यावधारणीयं यद्भक्तिकैवल्यकांक्षिभिः ॥६॥
आदरादनुयुंजानं शिष्यं यो देशिकः स्वयम् ॥
उपदेशेन संतुष्टं न करोति स किं गुरुः ॥७॥
समाहितमना भूत्वा विश्वासं कुरु शाश्वतम् ॥
मयोपदिश्यमानेऽस्मिन्रहस्ये पारमेश्वरे ॥८॥
स्मर स्मरांतकं देवं वंदस्वाध्याय शांकरीम् ॥
उपांशूच्चारयोंकारं श्रेयस्ते महदागतम् ॥९॥
अस्ति दक्षिणदिग्भागे द्राविडेषु तपोधन ॥
अरुणाख्यं महाक्षेत्रं तरुणेंदुशिखामणेः ॥१०॥
योजनत्रयविस्तीणमुपास्यं शिवयोगिभिः ॥
तद्भूमेर्हृदयं विद्धि शिवस्य हृदयंगमम् ॥११॥
तत्र देवः स्वयं शम्भुः पर्वताकारतां गतः ॥
अरुणाचलसंज्ञावानस्ति लोकहितावहः ॥१२॥
आवासः सर्वसिद्धानां महर्षीणां सुपर्वणाम् ॥
विद्याधराणां यक्षाणां गंधर्वाप्सरसामपि ॥१३॥
सुमेरोरपि कैलासादप्यसौ मन्दरादपि ॥
माननीयो महर्षीणां यः स्वयं परमेश्वरः ॥१४॥
स्पृहयंति यदीयेभ्यो जंतुभ्योपि दिवौकसः ॥
अयत्नलभ्यमुक्तिभ्यो दिवावासप्रवंचिताः ॥१५॥
न कल्पवृक्षाः सदृशा यत्रत्यानां महीरुहाम् ॥
पत्रपुष्पफलैर्नित्यं येर्चयंति गिरौ हरम् ॥१६॥
 हिंसैकरुचयो व्याधा अपि रूपानुसारतः ॥
अनंता यत्र देवस्य प्रादक्षिण्यफलास्पदम् ॥१७॥
यदुद्देशचरा मेघाः शिखराण्यभिबंधकाः ॥
गंगावतो हिमवतोऽप्यधिकं स्वं विजानते ॥१८॥
कलारावाः खगा यत्र क्वणंते कीचका अपि ॥
यक्षकिंनरगन्धर्वैलभ्यते दुर्लभं पदम् ॥१९॥
स्मरन्तो यत्र खद्योताः कृष्णपक्षे निशागमे ॥
आरार्तिकप्रदातॄणां देवस्याश्नुवते पदम् ॥२०॥
निष्प्रत्यूहकृताश्लेषा नित्यं यत्तटिनीरुहाः ॥
सौभीग्यगर्वतो देवीमपर्णामवमन्वते ॥२१॥
यस्योत्तुंगस्य शृंगाग्रसंगमा अपि तारकाः ॥
आत्मनो लब्धसामान्याश्चन्द्रेण बहु मन्वते ॥२२॥
मृगाः सर्वेपि सततं चरंतो यत्र सानुषु ॥
पाणिप्रणयिनं शम्भोरेणमप्यवजानते ॥२३॥
यस्य पादांतिकचरैः प्रायेण शबरैरपि ॥
निकुम्भकुम्भसादृश्यमयत्नादुपलभ्यते ॥२४॥
किं बहूक्त्याभ्यसूयंते द्वैमातुरकुमारयोः ॥
यदंगरूढास्तरवस्तिर्यंचः शबरा अपि ॥२५॥
सिंहव्याघ्रद्विपा यस्मिन्काले त्यक्तकलेवराः ॥
वासप्रदत्वान्मान्यंते ध्रुवं शोणाद्रिशम्भुना ॥२६॥
अस्य भास्करनामाद्रिः पूर्वस्यां दिशि दृश्यते ॥
यत्र स्थितः सदा वज्री सेवते शोणपर्वतम् ॥२७॥
प्रतीच्यां दिशि दंडाद्रिरिति कश्चिन्महीधरः ॥
प्राचेतसस्तदगगः सेवतेऽरुणपर्वतम् ॥२८॥
दक्षिणस्यां च शोणाद्रेरद्रिरस्त्यमराचलः ॥
कालः शोणाद्रिसेवार्थमध्यास्ते तदधित्यकाम् ॥२९॥
उत्तरेऽस्मिन्हरिद्भागे सिद्धाध्यासितकन्दरः ॥
विराजते त्रिशूलाद्रिः श्रीदेन परिपालितः ॥३०॥
तत्पर्यंतप्रभूतानामन्येषामपि भूभृताम् ॥
तटकेष्वपरे चैव दिक्पालाः पर्युपासते ॥३१॥
धारिता येन सततं सर्वेपि धरणीरुहाः ॥
आराधनादप्यधिकमधिगच्छंति वैभवम् ॥३२॥
यस्मिन्गिरीशे संदृष्टे मेनातुहिनभूभृतोः ॥
समानसंबंधतया प्रमोदो वर्द्धतेतराम् ॥३३॥
तरुपल्लवलक्षेण लक्ष्यमाणजटाधरः ॥
स्थावरोयं स्वयं शम्भुरिहेश इव जंगमः ॥३४॥
ज्योतिष्मत्तोयशृंगस्य द्विपार्श्वस्थेन्दुभास्करः ॥
व्यनक्ति स्वस्य लोकेभ्यस्तेजस्त्रितयनेत्रताम् ॥३५॥
वर्षासु शिखराधस्तादभिनीलबलाहकः ॥
विराजते यः कण्ठेन कालकूटमिवोद्वहन् ॥३६॥
सहस्रपादः साहस्रशीर्षो यः पर्वतेश्वरः ॥
उक्तो न केवलं श्रुत्या साक्षादप्युपलक्ष्यते ॥३७॥
शिरोलीनामरसरित्स्रोताः प्रागिति नाद्भुतम् ॥
गिरीशोऽद्यापि यः शृंगलीनानेकसरिद्गणः ॥३८॥
आसादितापकटकः शारदैर्यः पयोधरैः ॥
विडंबयति गोश्रेष्ठमारूढवृषपुंगवम् ॥३९॥
यत्र शृङ्गाग्रसंलग्रसंलग्ननीललोहितः ॥
स्थाणुत्वं स्थावरत्वेन गहनत्वेन भीमताम् ॥४०॥
सुदुर्गमत्वादुग्रत्वमपि धत्ते न नामतः ॥
क्षुद्राः सरीसृपा यत्र कटकेषु कृतास्पदाः ॥४१॥
तक्षकानंतसर्पाद्यैः स्पर्धन्ते भुजगेश्वरैः ॥
अष्टाभिर्योऽभितः कोणैराविभूर्तो विभूतिभिः ॥४२॥
सुस्पष्टं विशिनष्टीव स्वकीयामष्टमूर्तिताम् ॥
येर्ण्याशक्तितरंगिण्यो इडापिंगलयोः स्वयम् ॥४३॥
शिवस्य शृङ्गतो मध्ये सुषुम्ना कमलापगा ॥
ज्योतिःस्तंभस्वरूपस्य मूलाग्रे यस्य वीक्षतुम् ॥४४॥
कोलहंसाकृती नालं ब्रह्मविष्णू बभूवतुः ॥
ताभ्यां च प्रार्थितः शम्भुस्तस्मिन्सांनिध्यवानभूत् ॥४५॥
अरुणाचलनाथाख्यं प्रपन्नः प्रमदैः समम् ॥
गौतमस्तत्र योगींद्रः सहस्रं परिवत्सरान् ॥४६॥
तप्त्वा तपांसि तीव्राणि साक्षाच्चक्रे सदाशिवम् ॥
प्रालेयशैलकन्यापि तत्र कृत्वा तपः पुरा ॥४७॥
अलब्ध वामदेहार्द्धं मन्मथारेः प्रसेदुषः ॥
गौर्या प्रतिष्ठितं तत्र प्रवालाद्रीश्वराभिधम् ॥४८॥
लिंगं भोगप्रदं पुंसां कैवल्याय प्रकल्पते ॥
तत्र गौरीनिदेशेन दुर्गा महिषमर्दिनी ॥४९॥
साक्षाद्भूय सतां दत्ते मन्त्रसिद्धिमविघ्नतः ॥
खड्गतीर्थमिति ख्यातं तत्र गौर्याश्रमे नवम् ॥५०॥
सकृन्निमज्जनान्नॄणां पंचपातकनाशनम् ॥
दुर्गया चार्चितं लिंगं पापनाशननामकम् ॥५१॥
सकृत्प्रणाममात्रेण सर्वपापप्रणाशनम् ॥
तत्र वज्रांगदो राजा वित्तसारो व्यतिक्रमात् ॥५२॥
पुनस्तद्भक्तिमाहात्म्याच्छिवसायुज्यमाप्तवान् ॥
तस्य प्रदक्षिणेनैव कांतिशालिकलाधरौ ॥५३॥
विद्याधरेश्वरौ मुक्तौ दुर्वासःशापबन्धनात् ॥
नास्ति शोणाद्रितः क्षेत्रं नास्ति पंचाक्षरान्मनुः ॥५४॥
नास्ति माहेश्वराद्धर्मो नास्ति देवो महेश्वरात् ॥
नास्ति ज्ञानं शिवज्ञानान्नास्ति श्रीरुद्रतः श्रुतिः ॥५५॥
नास्ति शैवाग्रणीर्विष्णोर्नास्ति रक्षा विभूतितः ॥
नास्ति भक्तेः सदाचारो नास्ति रक्षाकराद्गुरुः ॥५६॥
नास्ति रुद्राक्षतो भूषा नास्ति शास्त्रं शिवागमात् ॥
नास्ति बिल्वदलात्पत्रं नास्ति पुष्पं सुवर्णकात् ॥५७॥
नास्ति वैराग्यतः सौख्यं नास्ति मुक्तेः परं पदम् ॥
नारुणाद्रेः समो मेरुर्न कैलासो न मंदरः ॥५८॥
ते निवासा गिरिव्याप्ताः सोऽयं तु गिरिशः स्वयम् ॥५९॥
इति वदति शिलादनंदने मुदितमनाः स मृकण्डुनंदनः ॥
पुनरपि बहुशः प्रणम्य तं चकितमना भवतो व्यजिज्ञपत् ॥६०॥
किं किं नृणां कर्म भवाय जायते कथं नु तत्तन्नरकाय श्रूयते ॥
तेषां च तेषां च कथं प्रतिक्रिया कथं नु तत्तन्मम कथ्यतामिति ॥६१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उतरार्धेऽरुणाचलस्थानमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP