अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
इति श्रुत्वास्य वचनं मार्कंडेयोऽभ्यभाषत ॥
 ॥ मार्कंडेय उवाच
श्रुतमेव मया देव श्रोतव्यं भवतो मुखात् ॥१॥
तथापि कौतुकेनाहमाक्रांतो मुनयोऽप्यमी ॥
गौर्या कथं तपस्तप्तं महादेव्यात्र कथ्यताम् ॥२॥
 ॥ नंदिकेश्वर उवाच ॥
कथयामि तदप्येतद्यथाऽधिगतमात्मना ॥
शृणु त्वमवधानेन मार्कंडेय महामते ॥३॥
ननु जानासि तत्पूर्वं यथा दाक्षायणी शिवः ॥
उपयेमे सतीं नाम सतीनामधिदेवताम् ॥४॥
यथा च सा क्रुधा भर्तुर्द्रुहि दक्षप्रजापतौ ॥
योगादहासीदात्मीयं वपुरित्यपि ते श्रुतम् ॥५॥
तदा हराज्ञानिघ्नेन वीरभद्रेण यत्कृतम् ॥
अध्वरध्वंसनं दक्षस्यापि ते विदितं महत् ॥६॥
अश्रौषीस्तस्य दक्षस्य गणैः शीर्षासखंडनम् ॥
ब्रह्माच्युतेंद्रमुख्यानां देवानामपि शिक्षणम् ॥७॥
दंतघातं रवेः पाणिपाटनं जातवेदसः ॥
अदितिप्रभृतीनां च दिव्यस्त्रीणां पराभवम् ८॥
सा च देवी पुनर्जन्म लेभे हिमवतो गृहे ॥
उमेति पार्वतीत्याख्यां द्वितीयां विभ्रती पुनः ॥९॥
देवः स्थाणुवने तां च परिचर्यापरं रहः ॥
अरुरोचयिषुः काममधाक्षीत्कालवह्निना ॥१०॥
जितेंद्रियं च तं देवं क्वापि यातं गणैः सह ॥
तपोभिस्तोषयामास गौरी शिखरवासिनी ॥११॥
उपयम्याथ तां देवो वृत्तांतैश्चित्तखंडिभिः ॥
रमयामास चैकांते मोदस्वेति विलासिनीम् ॥१२॥
वैधव्यखिन्नया रत्या प्रार्थिता शैलनंदिनी ॥
कामपीठे तपस्यंती कामं प्रत्युददीपयत् ॥१३॥
पुनश्च मेनया मात्रा पित्रा च हिमभूभृता ॥
आनीता भवनं भर्त्रा साकं चिरमरंस्त सा ॥१४॥
तदा शुंभनिशुंभाख्यौ लेभाते वेधसो वरम् ॥
देवदानवमर्त्येषु मास्तु नौ पुरुषान्मृतिः ॥१५॥
इति तद्वचनं श्रुत्वा जातत्रासैः सुपर्वभिः ॥
अभ्यर्थितोऽवदद्देवो रहश्चक्रधरादिभिः ॥१६॥
माभैष्ट भद्र कालेन तथा प्रतिविधीयते ॥
यथा निषूदितौ स्यातां तादृशौ दानवाविति ॥१७॥
दत्ताभयान्मुकुंदादीन्विसृज्यांधकसूदनः ॥
अंतःपुरगतो रेमे देव्या सह यथा पुरा ॥१८॥
कदाचिन्मर्मलक्ष्येण प्रीत्या कालीति निंदिता ॥
तस्य प्रीत्यै कालिका च त्वचमेवाजहान्निजाम् ॥१९॥
यत्रोत्क्षिप्तवती चर्म स्वेच्छया परमेश्वरी ॥
महाकाशीप्रपाताख्यं तदभूत्क्षेत्रमुत्तमम् ॥२०॥
सा च त्वक्कौशिकी नाम्ना काली विंध्याद्रिवासिनी ॥
तपस्यंती वृषस्यंतौ तो जघान महासुरौ ॥२१॥
देवी च गौरी शिखरे तस्मिन्नेव मनोहरे ॥
तपोभिर्लब्धगौरीत्वाद्भर्त्तारं समतोषयत् ॥२२॥
क्रमेण दौर्हृदवती भूत्वा प्रासूत पार्वती ॥
गजाननं च हेरंबं सेनान्यं च षडाननम् ॥२३॥
तौ चागमविदः प्राहुर्नारायणचतुर्मुखौ ॥
पूर्वापराधशुद्ध्यर्थं देवीगर्भसमुद्भवौ ॥२४॥
वर्धमानौ च तौ बालौ पित्रोरालोकमानयोः ॥
मग्नयोरिव वर्षाब्धौ प्रेमग्रंथिरभूद्दृढा ॥२५॥
जातु वीणानिनादेन कदाचिच्चित्रलेखनैः ॥
विजह्रतुश्शिवौ स्वैरमेकदा मंडनैर्मिथः ॥२६॥
जातु विद्यागमालापैः कदाचिच्चित्रवस्तुभिः ॥
एकदा लोकवृत्तांतैर्दंपतिभ्यां विनोदितम् ॥२७॥
पुष्पावचयनैर्जातु कदाचिद्वारिखेलनैः ॥
अदीव्यतां च रागार्द्रौ दोलाकेलिभिरेकदा ॥२८॥
मैनाकेनार्चितौ जातु मेनया जातु पूजितौ ॥
जात्वर्हितौ हिमवता दंपती तौ विनोदितौ ॥२९॥
जातु द्यूतविनोदेन गतिगोष्ठ्या कदाचन ॥
एकदा दानलीलाभिः शिवौ चिक्रीडतुश्चिरम् ॥३०॥
द्यूतनिर्जितमाच्छिद्य पत्युरुत्संगतां गतम् ॥
वलयीकृतमेणांकं ताटंकीकृतवत्युमा ॥३१॥
इति तौ पितरौ चराचराणां निवसंतौ कनकाचलादिकेषु ॥
रुचिरेषु पदेषु कामभोगानतिहृद्यान्सुचिरं किलान्वभूताम् ॥३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवपार्वतीविहारवर्णनंनाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP