वेङ्कटाचलमाहात्म्यम् - अध्यायः १२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ऋषय ऊचुः ॥
सूत सर्वार्थतत्त्वज्ञ वेदवेदांगपारग ॥
श्रीस्वामिपुष्करिण्याश्च वैभवं वद नः प्रभो ॥१॥
यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ॥२॥
॥ श्रीसूत उवाच ॥
स्वामितीर्थं प्रशंसन्ति स्नांति वा कथयंति ये ॥
अष्टाविंशतिभेदांस्ते नरकान्नोपभुञ्जते ॥३॥
तामिस्रमन्धतामिस्रं महारौरवरौरवौ ॥
कुम्भीपाकं कालसूत्रमसिपत्रवनं तथा ॥४॥
कृमिभक्षोऽन्धकूपश्च संदंशः शाल्मली तथा ॥
लालाभक्षो ह्यवीचिश्च सारमेयादनं तथा ॥५॥
तथैव वज्रकणकः क्षारकर्दमपातनम् ॥
रक्षोगणाशनं चापि शूलप्रोतनिरोधनम्॥ ६॥
तिरोधानाभिधं विप्रास्तथा सूचीमुखाभिधम् ॥
पूयशोणितभक्षं च विषाग्निपरिपीडनम् ॥७॥
अष्टाविंशतिसंख्यातमेतन्नरकसंचयम्॥
न याति मनुजो विप्राः स्वामितीर्थनिमज्जनात् ॥८॥
वित्तापत्यकलत्राणां योऽन्येषामपहारकः ॥
स कालपाशबद्धोऽयं यमदूतैर्भयानकैः ॥९॥
तामिस्रे नरके घोरे पात्यते बहुवत्सरम् ॥
स्नाति चेत्स्वामितीर्थे स तस्मिन्नासौ निपात्यते ॥१०॥
मातरं पितरं विप्रान्यो द्वेष्टि पुरुषाधमः ॥
स कालसूत्रनरके विस्तृतायुतयोजने ॥११॥
अधस्तादग्निसन्तप्ते उपर्यर्कमरीचिभिः ॥
खले ताम्रमये विप्राः पात्यते क्षुधयार्दितः ॥१२॥
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते ॥
यो वेदमार्गमुल्लंघ्य वर्तते कुपथे नरः ॥१३॥
सोऽसिपत्रवने घोरे पात्यते यमकिंकरैः ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥१४॥
योऽश्नाति पंक्तिभेदेन पक्वं सूपादिकं नरः ॥
अकृत्वा पंचयज्ञान्वा भुंक्ते मोहेन स द्विजाः ॥१५॥
पात्यतेऽयं यमभटैर्नरके कृमिभोजने ॥
भक्ष्यमाणः कृमिशतैर्भक्षयन्कृमिसंचयान् ॥१६॥
स्वयं च कृमिभूतः संस्तिष्ठेद्यावदघक्षयम् ॥
स्नाति चेत्स्वामितीर्थे वै तस्मिन्नाऽसौ निपात्यते ॥१७॥
यो हरेद्विप्रवित्तानि स्नेहेन बलतोऽपि वा ॥
अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा ॥१८॥
अयोमयाग्निकुंडेषु संदंशैः सोऽपि पीडितः ॥
संदंशे नरके घोरे पात्यते यमपूरुषैः ॥१९॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥
अगम्यां योभिगच्छेत स्त्रियं वै पुरुषाधमः ॥२०॥
अगम्यं पुरुषं योषिदभिगच्छेत वा द्विजाः ॥
तावयोमयनारीं च पुरुषं चाप्ययोमयम् ॥२१॥
तप्तावालिङ्ग्य तिष्ठन्तौ यावच्चन्द्रदिवाकरम् ॥
सूच्याख्ये नरके घोरे पात्येते यमकिंकरैः ॥२२॥
स्नाति चेत्स्वामितीर्थे च तस्मिन्नासौ निपाप्यते ॥
बाधते सर्वजन्तून्यो नानोपायैरुपद्रवैः ॥२३॥
शाल्मलीनरके घोरे पात्यते बहुकण्टके ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥२४॥
राजा वा राजभृत्यो वा यः पाषण्डमनुद्रुतः ॥
भेदको धर्मसेतूनां वैतरण्यां निपात्यते ॥२५॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥
वृषलीसङ्गदुष्टो वा शौचाद्याचारवर्जितः ॥२६॥
त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारतः सदा ॥
स पूयविष्ठामूत्रासृक्छ्लेष्मपित्तादिपूरिते ॥२७॥
अतिबीभत्सनरके पात्यते यमकिंकरैः ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥२८॥
यः श्वभिर्मृगयुर्वन्यान्बाणैर्वा बाधते मृगान् ॥
स विध्यमानो बाणौघैः परत्र यमकिंकरैः ॥२९॥
प्राणरोधाख्यनरके पात्यते यमकिंकरैः ॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते॥३०॥
दाम्भिको यः पशून्यज्ञे विध्यनुष्ठानवर्जितः ॥
हन्त्यसौ परलोकेषु वैशसे नरके द्विजाः ॥३१॥
कर्त्यमानो यमभटैः पात्यते यमकिंकरैः ॥
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नासौ निपात्यते ॥३२॥
आत्मभार्यां सवर्णां यो रेतः पाययते यदि ॥
परत्र रेतःपायी स रेतःकुण्डे निपात्यते ॥३३॥
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नासौ निपात्यते ॥
यो दस्युर्मार्गमाश्रित्य गरदो ग्रामदाहकः ॥३४॥
वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ॥
वज्रदंष्ट्राभिधे घोरे पात्यते नरके चिरम् ॥३५॥
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥
विद्यन्ते यानि चान्यानि नरकाणि परत्र वै ॥३६॥
तानि नाप्नोति मनुजः स्वामितीर्थनिमज्जनात् ॥
पुष्करिण्यां सकृत्स्नानादश्वमेधफलं लभेत् ॥३७॥
आत्मविद्या भवेत्साक्षान्मुक्तिश्चापि चतुर्विधा ॥
न पापे रमते बुद्धिर्न भवेदुःखमेव वा ॥३८॥
तुलापुरुषदानेन यत्फलं लभ्यते नरैः ॥
तत्फलं लभ्यते पुम्भिः स्वामितीर्थनिमज्जनात् ॥३९॥
गोसहस्रप्रदानेन यत्पुण्यं हि भवेन्नृणाम् ॥
तत्पुण्यं लभते मर्त्यः स्वामितीर्थनिमजनात् ॥४०॥
धर्मार्थकाममोक्षाणां यं यमिच्छति पूरुषः ॥
तं तं सद्यः समाप्नोति स्वामितीर्थनिमज्जनात् ॥४१॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥
सद्यः पूतो भवेद्विप्राः स्वामितीर्थनिमज्जनात् ॥४२॥
प्रज्ञा लक्ष्मीर्यशः संपज्ज्ञानं धर्मो विरक्तता ॥
मनःशुद्धिर्भवेन्नृणां स्वामितीर्थनिषेवणात् ॥४३॥
ब्रह्महत्याऽयुतं चापि सुरापानायुतं तथा ॥
अयुतं गुरुदाराणां गमनं पापकारिणाम् ॥४४॥
स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटिशः ॥
शीघ्रं विलयमायान्ति स्वामितीर्थनिमज्जनात् ॥४५॥
ब्रह्महत्यासमानानि सुरापानसमानि च ॥
गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः ॥४६॥
सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च ॥
तानि सर्वाणि नश्यन्ति स्वामितीर्थनिमज्जनात् ॥४७॥
॥ अथ स्वामितीर्थमहिमाश्रद्धालूनां महानरकप्राप्तिः ॥
उक्तेष्वेतेषु सन्देहो न कर्त्तव्यः कदाचन ॥
जिह्वाग्रे परशुं तप्तं प्रक्षिपंति च किंकराः ॥४८॥
अर्थवादमिमं सर्वं ब्रुवन्वै नरकं व्रजेत् ॥
सूकरः स हि विज्ञेयः सर्वकर्मबहिष्कृतः ॥४९॥
अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं द्विजोत्तमाः ॥
स्वामितीर्थाभिधे तीर्थे सर्वपातकनाशने ॥५०॥
अद्वैतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि ॥
इष्टकामप्रदे नित्यं तथैवाज्ञाननाशने ॥५१॥
स्थितेऽपि तद्विहायायं रमतेन्यत्र वै जनः ॥
अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते ॥५२॥
स्नातस्य स्वामितीर्थे तु नान्तकाद्भयमस्ति वै ॥
स्वामितीर्थं च पश्यंति तत्र स्नांति च ये नराः ॥५३॥
स्तुवन्ति च प्रशंसंति स्पृशंति च नमन्ति च ॥
न पिबन्ति हि ते स्तन्यं मातॄणां द्विजपुंगवाः ॥५४॥
एवं वः कथितं विप्राः स्वामितीर्थस्य वैभवम् ॥
भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम् ॥५५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये श्री स्वामिपुष्करिणीतीर्थमहिमानुवर्णनं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : August 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP