संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्|

वेङ्कटाचलमाहात्म्यम् - अध्यायः ३६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अथ वराहकृतधरण्युद्धरणक्रमः॥
॥ भरद्वाज उवाच ॥
पुरा निशात्यये धातुः प्रबुद्धो मधुसूदनः ॥
पुनः प्रवृत्तिं भूतानामन्वियेष धिया भृशम् ॥१॥
विना वसुमतीमन्ये भूतौघधरणक्षमाः ॥
न भवन्तीति हृदये तर्कस्तस्याजनिष्ट च ॥२॥
अपश्यत्प्रणिधानेन महीं पातालगोचराम्॥
अतिमात्रभयोद्विग्नां परीतां महताम्बुना ॥३॥
प्रतिपेदे तदा रूपं भूसमुद्धरणोचितम् ॥
उपकर्मोष्ठमनलजिह्वं प्रणवघोषणम् ॥४॥
चतुराम्नायचरणं प्रायश्चित्तखुरांचितम् ॥
प्राग्वंशकायं विलसद्दर्भरोमावलीयुतम् ॥५॥
प्रवर्ग्यावर्तसंपन्नं दक्षिणाग्न्युदरान्वितम् ॥
स्रुक्तुण्डमखिलैः सर्वैः संविभक्तांगसन्धिकम् ॥६॥
दिव्यसूक्तसटाजालं परत्रह्मशिरस्तथा ॥
हव्यकव्यरयोपेतं विशुद्धपशुजानुकम् ॥७॥
उक्तात्युक्तादिकच्छन्दोमार्गमंत्र बलान्वितम् ॥
सर्वयज्ञमयं दिव्यं वाराहं रूपमास्थितः ॥८॥
अन्वेष्टुं धरणीमब्धेर्विवेश सलिलांतरम् ॥
दंष्ट्राबालशशांकोत्थलसत्कांतिचयैर्हठात्॥९॥
कल्पांतसमयस्फीतं तमिस्रमपसारयन् ॥
अभिभूतांबुभृद्घोषैर्मुहुर्ब्रह्माण्डकन्दराम् ॥१०॥
निनादमुखरां कुर्वन्गाढैर्घुरुघुरुस्वनैः ॥
खुरप्रखुरविन्यासैर्जर्जरीकृतविग्रहम् ॥११॥
इतस्ततो विलुठयन्नुरगाणामधीश्वरम् ॥
तीव्रैर्निःश्वासपवनैरापातालं सरित्पतेः ॥१२॥
प्रापयन्नतलस्पर्शमन्तरं दर्शनीयताम् ॥
अतिदीर्घेण पात्रेण मग्नोन्मग्नेन वारिधेः ॥१३॥
संक्षोभितानि पाथांसि कुर्वन्नन्तर्ययौ तदा ॥
सप्तपातालमूलाधः स्थितां तोये भयाकुलाम् ॥१४॥
वेपमानां समालोक्य धरणीं हृष्टमानसः ॥
तामारोप्य स्वदंष्ट्राग्रमुन्ममज्ज सरित्पतेः ॥१५॥
संस्तूयमानो मुनिभिर्जनलोकनिवासिभिः ॥
तस्मिन्नुद्वहति प्रेम्णा देवे वसुमतीं क्षणम् ॥१६॥
प्रतिसारा बभूवाधो वारिधेमर्ङ्गलोचिता ॥
तदुत्तारणवेलायां वराहवपुषोऽर्जुन ॥१७॥
गम्भीरघोषैरम्भोधिः प्राप मंगलतूर्यताम् ॥
उद्वृत्तवीचिविक्षिप्तशीकरासारसंगतः ॥१८॥
भेजे मुक्ताफलचयो मंगलाक्षतविभ्रमम्॥
उदूढा तेन देवेन सा बभौ सलिलाप्लुता ॥१९॥
गाढरागसमुत्पन्नस्वेदक्लिन्नतनूरिव ॥
इत्थमुद्धृत्य भगवान्महीं पातालमूलतः ॥२०॥
सुदृढं स्थापयामास मध्येऽम्बुनिधिपाथसाम् ॥
तेनोद्धृतायां मेदिन्यां पूर्णं तद्भूनभोन्तरे ॥२१॥
जलं तत्कृतमर्यादाऽव्यवच्छिन्नमभूत्तदा ॥
संस्थाप्य पृथिवीमित्थं तदीयाधारसिद्धये ॥२२॥
दिग्गजानहिराजं च कमठं च न्यवेशयत् ॥
तेषामपि च सर्वेषामाधारत्वेन सादरम् ॥२३॥
अव्यक्तरूपां स्वां शक्तिं युयोज च दयानिधिः ॥
ततो धरां समुद्धृत्य स्थितं किटितनुं हरिम् ॥२४॥
तुष्टुवुः सनकाद्यास्तं जनलोकनिवासिनः ॥
तदा वराहवपुषमाराध्य पुरुषोत्तमम् ॥२५॥
तदाज्ञया जगद्ब्रह्मा यथापूर्वमकल्पयत् ॥२६॥
॥ अर्जुन उवाच ॥
कल्पान्तसलिले मग्ना कथं तिष्ठति भूरियम् ॥
सप्तपाताललोकाधः किमाधारा महामुने ॥२७॥
कल्पकालः कियानेष स्यात्तद्वृत्तिश्च कीदृशी ॥२८॥
॥ अथ कल्पवृत्तांतवर्णनपूर्वकं श्वेतवराहावतारवर्णनम् ॥
एतद्विस्तार्य सकलं मम ब्रह्मन्मुने वद ॥२९॥
॥ भरद्वाज उवाच ॥
विनाडिकानां षष्ट्या स्यान्नाडिकैका दिनं भवेत् ॥
तत्षष्ट्या दिवसास्त्रिंशन्मासः पक्षद्वयात्मकः ॥३०॥
मासौ द्वावृतुरित्युक्तस्तैः षङ्भिर्वत्सरो भवेत् ॥
अयनद्वितयाकारः शीतवर्षोष्णसंश्रयः ॥३१॥
देवासुराणामन्योयमहोरात्रं विपर्ययात् ॥
उत्तरं दक्षिणे भानोरयने ते यथाक्रमम् ॥३२॥
मानुषाब्दैः खखव्योमखाक्षिपावकसागरैः ॥
महायुगं भवेत्पार्थ कृताद्याकारसंयुतम् ॥३३॥
सप्तत्या सैकया कालो युगानामन्तरं मनोः ॥
अस्मिञ्छ्वेतवराहाख्ये कल्पे जातान्मनूञ्छृणु ॥३४॥
स्वायंभुवः स्यात्प्रथमस्ततः स्वारोचिषो मनुः ॥
उत्तमस्तामसाख्यश्च रैवतश्चाक्षुषाह्वयः ॥३५॥
एते गताः प्राङ्मनवः षट्सेन्द्रसुरतापसाः ॥
वैवस्वतो वर्ततेऽद्य सप्तमो मनुरर्जुन ॥३६॥
आदित्यवसुरुद्राद्यास्तत्काले देवतागणाः ॥
इष्ट्वाश्वमेधशतकं तेजस्वी प्राप शक्रताम् ॥३७॥
विश्वामित्रोऽहमत्रिश्च जमदग्निश्च कश्यपः ॥
वसिष्ठो गौतमश्चैव ते वै सप्तर्षयोऽर्जुन ॥३८॥
इक्ष्वाकुप्रमुखाः शूरा मनुपुत्रा महाबलाः ॥
अवनिं पालयामासुर्नित्यं धर्मपरायणाः ॥३९॥
सूर्यदक्षब्रह्मधर्मरुद्राणां पञ्च सूनवः ॥
सावर्णिरौच्यभौमाद्या भविष्यन्मनुसप्तकम् ॥४०॥
चतुर्दश विधातुस्ते भवन्ति मनवोऽहनि ॥
तत्कल्पसंज्ञं तस्यान्ते निशा स्यात्तत्समा शृणु ॥४१॥
दिनावसानसमये ब्रह्मणः पाण्डुनन्दन ॥
जायतेऽवग्रहो घोरः पृथिव्यां शतवार्षिकः ॥४२॥
तस्मिन्नवग्रहे पृथ्व्यां नीरसायां धनञ्जय ॥
चतुर्विधानि भूतानि समायान्ति परिक्षयम् ॥४३॥
तदा तप्तशिखाकारैरुपेतो घर्मदीधितिः ॥
मयूखैरग्निसदृशैर्वमद्भिः पावकच्छटाः ॥४४॥
विनष्टग्रामनगरशैलवृक्षादिकानना ॥
कूर्मपृष्ठोपमोर्वी स्यात्तप्तायःपिण्डसन्निभा ॥४५॥
ततो विधातुर्गात्रेभ्यः समुत्पन्ना महाघनाः ॥
आच्छादयन्तो गगनं गर्जितध्वानबन्धुराः ॥४६॥
सितपीतारुणश्यामाश्चित्रवर्णाश्च भीषणाः ॥
शैलेभसौधवृक्षादिनानारूपसमन्विताः ॥४७॥
ते शताब्दमितं कालं महावृष्टिं वितन्वते ॥
तेनाम्भसा शमं याति सूर्योद्भूतो महानलः ॥४८॥
भूयश्च शतवर्षाणि वर्षन्त्युग्रं महाघनाः ॥
तदम्भसा समुद्वेला विकृतिं यान्ति वार्द्धयः ॥४९॥
कल्पान्ताम्बुदनिर्मुक्तं लोकान्व्याप्नोति तज्जलम् ॥
भूर्भुवःस्वर्महर्लोकानावृणोति तमो महत् ॥
तदा निमग्ना सलिले मही पातालमूलगा ॥५०॥
अनष्टा कथमप्यास्ते ब्रह्मशक्त्यवलम्बिता ॥
अथ निःश्वाससंभूतो मारुतो ब्रह्मणोऽर्जुन ॥५१॥
उत्सारयति तान्सर्वान्कल्पान्तोत्थान्महाघनान् ॥
एवं प्रवृद्धः पवनः शतसंवत्सरात्मकम् ॥५२॥
कालं निरन्तरं वाति दुर्निवाररयोत्थितः ॥
तमुग्रमनिलं हित्वा हरेर्नाभिसरोरुहे ॥५३॥
योगनिद्रामवाप्नोति तस्मिन्पाथसि पद्मभूः ॥
योगनिद्रानुषक्तस्य याति तस्य जगद्विभोः ॥५४॥
तावती शर्वरी पार्थ दिनं यावत्प्रमाणकम् ॥
निशायां समतीतायामुत्थितो वेगवान्पुनः ॥५५॥
सृजप्यखिलजन्तून्वै पूर्ववच्छासनाद्धरेः ॥
कल्पेकल्पे समुचितै रूपैः पाति जगद्धरिः  ५६॥
अस्मिन्कल्पे श्वेतवर्णां प्राप्तवान्यज्ञपोत्रिताम्॥
वराहवपुषा देवो विहरन्नवनीतले ॥५७॥
स्वपूर्वनियतावासं प्रपेदे वेंकटाचलम् ॥
स्वामिपुष्करिणीतीरे चरंश्चिरमधोक्षजः॥५८॥
भक्त्या परमया युक्तमपश्यज्जलजासनम् ॥
संपूज्य प्रार्थयामास ब्रह्मा तं भूतभावनम् ॥५९॥
पुरातनीं निजां स्वामिन्भज दिव्यां तनूमिति ॥
गृहीत्वानुनयं तस्य त्यक्त्वा तां सूकराकृतिम् ॥६०॥
अनन्यभजनीयां स्वां प्राप विश्वात्मिकां तनुम् ॥
तथास्थितं गिरौ तत्र कृत्वाप्युत्साहमूर्जितम् ॥६१॥
द्रष्टुं न शेकुः सर्वेऽपि कालेन बहुनापि च ॥६२॥
॥ अर्जुन उवाच ॥
दर्शनस्मरणादीनां हरिरित्थमगोचरः ॥
कथं प्रत्यक्षतां प्राप मानुषाणां महामुने ॥६३॥
भाग्यभूतोऽथ जगतां यः को वाऽऽराध्य तं विभुम् ॥
इह प्रकाशयामास कथामेतां निवेदय ॥६४॥
हरिकथाश्रवणं दुरितापहं कथयतां सकलागमविद्भवान् ॥
सुकृतिनां ननु संप्रति धुर्यता मुनिवरेण्य ममाद्य समागता ॥६५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां वराहावतारकीर्तनं नाम षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : September 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP