संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्|

वेङ्कटाचलमाहात्म्यम् - अध्यायः ३९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अथ पुत्रार्थमञ्जनाकृततपःप्रकारः ॥
॥ श्रीसूत उवाच ॥
पुत्रहीनाञ्जना पूर्वं दुःखिता तपसि स्थिता ॥
तां दृष्ट्वा मुनिशार्दूलो मतङ्गो विष्णुतत्परः ॥१॥
अञ्जनाख्यामुवाचेदमत्युग्रे तपसि स्थिताम् ॥२॥
॥ मतंग उवाच ॥
समुत्तिष्ठाञ्जने देवि किमर्थं तपसि स्थिता ॥
वद देवि महाभागे कार्यं तव वरानने ॥३॥
॥ अंजनोवाच ॥
मतंग मुनिशार्दूल वचनं मे शृणुष्व ह ॥
पिता मे केसरी नाम राक्षसः शिवतत्परः ॥४॥
शैवं घोरं तपश्चक्रे पुत्रार्थं तु सुदुष्करम् ॥
पार्वतीसहितः शंभुर्वृषभोपरि संस्थितः ॥५॥
प्रादुरासीत्तदा देवो ददौ तस्मै वरं शुभम् ॥६॥
॥ शम्भुरुवाच ॥
शृणु राजन्प्रवक्ष्यामि विधिना निर्मितं तव ॥
अस्मिजन्मन्यपुत्रत्वं तथाप्यन्यद्ददामि ते ॥७॥
विश्रुता सर्वलोकेषु पुत्री तव भविष्यति ॥
तस्याः पुत्रो महाबुद्धिस्तव प्रीतिं करिष्यति ॥८॥
इति तस्मै वरं दत्त्वा तत्रैवान्तर्दधे हरः ॥
मां लब्ध्वा मत्पिता विप्रः कृतकृत्यो बभूवू ह ॥९॥
ततः कालान्तरे विप्रः केसर्याख्यो महाकपिः ॥
ययाचेमां ददस्वेति पितरं मे ततः पिता ॥१०॥
तस्मै मां दत्तवांश्चैव पारिबर्हं ददौ च सः ॥
गवां लक्षसहस्राणि गजलक्षं महामनाः ॥११॥
वाजिनामर्बुदं चैव रथानामर्बुदं तथा ॥
वस्त्ररत्नान्यनेकानि दासदासीसहस्रकम् ॥१२॥
अन्तःपुरचरीर्नारीर्नृत्यगीतविशारदाः ॥
ददौ वासः सहस्रं च मया साकं महामते ॥१३॥
पत्या मे रममाणाया भूयान्कालो गतो मुने ॥
अपुत्रा दुःखिता विप्र व्रतानि विविधानि च ॥१४॥
कृतानि च मया तत्र किष्किन्धायां महापुरि ॥
माघे मासि च विप्रेन्द्र वैशाखे कार्तिके तथा ॥१५॥
स्नानदानव्रतादीनि चातुर्मास्यव्रतं तथा ॥
नमस्कारस्तथा विप्र प्रदक्षिणमनुत्तमम् ॥१६॥
शालग्रामान्नदानानि दीपदानं तथैव च ॥
गोदानं तिलदानं च वस्त्रदानं महामुने ॥१७॥
भूदानं वारिदानं च दत्त्वा पुष्पादिकं मुने ॥
यानि यानि च मुख्यानि वैष्णवानि व्रतानि च ॥
मया कृतानि सर्वाणि सत्पुत्रफलकांक्षया ॥१८॥
श्रवणादिषु यत्प्रोक्तं व्रतं विप्रैमहात्मभिः ॥
मया कृतं च विप्रेद्रं तुष्ट्यर्थं मधुविद्विषः ॥१९॥
यानि यानि च मुख्यानि फलानि विविधानि च ॥
मया दत्तानि सर्वाणि सत्पुत्रफलकांक्षया ॥२०॥
मया कृतान्यसंख्यानि व्रतानि विविधानि च ॥
पुत्रं तथाप्यलब्ध्वाहं दुःखिता तपसि स्थिता ॥२१॥
भविष्यति कथं विप्र पुत्रस्त्रैलोक्यविश्रुतः ॥
याचेऽहं तु मुनिश्रेष्ठ प्रणता च तवाग्रतः ॥२२॥
वद त्वं मुनिशार्दूल दीनाहं तपसि स्थिता ॥२३॥
॥ श्रीसूत उवाच ॥
एवं वदन्तीं तां प्राह मतङ्गो मुनिसत्तमः ॥
शृणु मद्वचनं देवि पुत्रपौत्रप्रदायकम् ॥२४॥
इतो दक्षिणदिग्भागे दशयोजनदूरतः ॥
घनाचल इति ख्यातो नृसिंहस्य निवासभूः ॥२५॥
तस्योपरि महाभागे ब्रह्मतीर्थं मनोहरम् ॥
तस्यापि पूर्वदिग्भागे दशयोजनमात्रतः ॥२६॥
सुवर्णमुखरी नाम नदीनां प्रवरा नदी ॥
तस्या एवोत्तरे भागे वृषभाचलनामतः ॥२७॥
तस्याग्रे सरसी नाम्ना स्वामिपुष्करिणी शुभा ॥
गत्वा दृष्ट्वा शुभं तोयं मनःशुद्धिं गमिष्यसि ॥२८॥
तत्र स्नात्वा विधानेन वराहं तं प्रणम्य च ॥
वेङ्कटेशं नमस्कृत्य ततो गच्छ वरानने ॥२९॥
उत्तरे स्वामितीर्थस्य सिंहशादूलसंयुते ॥
चूतपुन्नागपनसैर्बकुलामलकः शुभैः ॥३०॥
चन्दनागुरुनिम्बैश्च तालहिन्तालकिंशुकैः ॥
कपित्थाश्वत्थबिल्वैश्च इङ्गुदैश्च वरानने ॥३१॥
एतादृशैर्महापुण्यैर्वृक्षैश्च विविधैः शुभैः ॥
वियद्गंगेति विख्यातं तीर्थमेकं विराजते ॥३२॥
तस्मिंस्तीर्थेऽञ्जने देवि संकल्पविधिपूर्वकम् ॥
स्नात्वा पीत्वा शुभं तीर्थं तीर्थस्याभिमुखी स्थिता ॥३३॥
वायुमुद्दिश्य हे देवि तपः कुरु वरानने ॥
देवैश्च राक्षसैर्विप्रैर्मनुजैर्मुनिसत्तमैः ॥३४॥
भृङ्गैः पक्षिभिरस्त्रैश्च शस्त्रैश्च विविधैः शुभैः ॥
अवध्यो भविता पुत्रस्तपसा ते न संशयः ॥३५॥
॥ श्रीसूत उवाच ॥
इति प्रोक्ताञ्जना देवी तं प्रणम्य पुनःपुनः ॥
भर्त्रा साकं ययावाशु वेंकटाचलसंज्ञकम् ॥३६॥
कापिलं तीर्थमासाद्य स्नात्वा निर्मलमानसा ॥
वेंकटाद्रिं समारुह्य स्वामिपुष्करिणीं ययौ  ३७॥
स्नात्वा वराहमानम्य वेंकटेशकृतानतिः ॥
मतंगस्य ऋषेर्वाक्यं स्मरन्ती च मुहुर्मुहुः ॥३८॥
वियद्गङ्गां ययावाशु चाञ्जना मंजुभाषिणी ॥
स्नात्वा पीत्वा शुभं तोयं तीरं तस्य तदुन्मुखी ॥३९॥
प्राणवायुं समुद्दिश्य तपश्चक्रे यतव्रता ॥
फलाहारा जलाहारा निराहारा ततः परम् ॥४०॥
सहस्राब्दं तपश्चक्रे न्यस्तनासाग्रदृष्टिका ॥
वयस्या विपुला नाम शुश्रूषामकरोच्छुभा ॥४१॥
वर्षाणां च सहस्रान्ते वायुर्देवो महामतिः ॥
प्रादुरासीत्तदा तां वै भाषमाणो महामतिः ॥४२॥
मेषसंक्रमणं भानौ संप्राप्ते मुनिसत्तमाः ॥
पूर्णिमाख्ये तिथौ पुण्ये चित्रानक्षत्रसंयुते ॥४३॥
तवेप्सितमहं दास्ये वरं वरय सुव्रते ॥
इति तद्वचनं श्रुत्वा ततः प्राहाञ्जना सती ॥४४॥
पुत्रं देहि महाभाग वायो देव महामते ॥
तस्यास्तद्वचनं श्रुत्वा मातरिश्वाब्रवीत्ततः ॥४५॥
पुत्रस्तेऽहं भविष्यामि ख्यातिं दास्ये शुभानने ॥
इति तस्यै वरं दत्त्वा तत्रैवास्ते महाबलः ॥४६॥
तदा ब्रह्मादयो देवा इन्द्राद्या लोकपालकाः ॥
वसिष्ठाद्या महात्मानः सनकाद्याश्च योगिनः ॥४७॥
व्यासादयश्च विप्रेंद्रा लक्ष्म्या साकं जगत्पतिः ॥
मुनिपत्न्यो देवपत्न्य ऋषिपत्न्यस्तथैव च ॥४८॥
स्वं स्वं वाहनमारुह्य दारभृत्यसुतादिभिः ॥
आगतास्ते महात्मानो द्रष्टुं तां तपसि स्थिताम् ॥४९॥
आश्चर्यमाश्चर्यमिति ब्रुवाणा ब्रह्मादयो देवगणाश्च सर्वे ॥
आलोकयन्तो दिवि दूरतस्ते स्थितास्तदा ब्रह्ममहेशमुख्याः ॥५०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये अंजनातपःकरणप्रकारादिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : September 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP