वेङ्कटाचलमाहात्म्यम् - अध्यायः २९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ऋषय ऊचुः ॥
तीर्थानामिह सर्वेषां प्रभावः कथितस्त्वया ॥
नदीनां पर्वतानां च क्षेत्राणां सरसामपि ॥१॥
निदेशात्पद्मगर्भस्य सुवर्णमुखरी नदी ॥
नीता भुवमगस्त्येन व्याख्याता भवतानघ ॥२॥
तदुत्पत्तिप्रभावं च तीर्थौघांस्तत्समाश्रयान् ॥
श्रोतुं संप्रीतिरुत्पन्ना तन्नो वक्तुं त्वमर्हसि ॥३॥
प्रणम्य शम्भुं नन्दीशं षडास्यं व्यासमेव च ॥
मुनिभिः प्रार्थितः सूतस्तदा वक्तुं प्रचक्रमे ॥४॥
॥ श्रीसूत उवाच ॥
साधु पृष्टं महाभाग भवद्भिर्मंगलावहम् ॥
आख्यानमेतदाम्नाय श्रवणोद्भूतसिद्धिदम् ॥५॥
शृणुतावहिता दिव्यां कथां कल्मषनाशिनीम् ॥
भरद्वाजेन कथितां पार्थाय कथयामि वः ॥६॥
अवाप्य द्रुपदात्प्राज्ञाद्याज्ञसेनीं पृथासुताः ॥
धृतराष्ट्रनिदेशेन जग्मुः करिपुरं शुभम् ॥७॥
भीष्मेण चांबिकेयेन तत्र संमानितास्तदा ॥
दुर्योधनादिभिः सार्द्धं न्यवसन्पञ्चवत्सरान् ॥८॥
ततोऽनुशिष्टो भीष्माद्यैर्धृतराष्ट्रो महायशाः ॥
सर्वेषां कुलवृद्धानां वासुदेवस्य चाग्रतः ॥९॥
प्रददौ पांडुपुत्रेभ्यस्तत्सेवाहृष्टमानसः ॥
सार्धराज्यं पुरवरं खाण्डवप्रस्थसंज्ञिकम् ॥१०॥
आमंत्र्य पाण्डुतनया धृतराष्ट्रादिकान्कुरून् ॥
जग्मुस्तत्खाण्डवप्रस्थं पुरं कृष्णसमन्विताः  ११॥
इन्द्रप्रस्थाह्वये तत्र रक्षिते विश्वकर्मणा ॥
वसन्पुरेऽशिषत्पृथ्वीं सानुजो धर्मनंदनः ॥१२॥
गते कृष्णे निजपुरं नारदस्यानुशासनात्॥
प्रतिज्ञां चक्रिरे पार्था धर्मज्ञा द्रौपदीं प्रति ॥१३॥
॥ अथार्जुनतीर्थयात्रोपोद्धातः ॥
यथाक्रमेण सा कृष्णा वर्षमेकैकमादरात् ॥
एकैकस्य गृहे तिष्ठेत्प्रतिनिर्णयपूर्वकम् ॥१४॥
यः पश्येत्तां परगृहे स्थितां पांचालनंदिनीम् ॥
तेनैकहायनमितं विधेयं तीर्थसेवनम् ॥१५॥
एवं कृतप्रतिज्ञास्ते पाण्डुभूपालनंदनाः ॥
व्यापारैर्लोंकसामान्यैर्निन्युः कालमतंद्रिताः ॥१६॥
अथ जानपदो विप्रो राजगेहांगणे स्थितः ॥
चुक्रोश बहुधा धेनुर्हृता मे तस्करैरिति ॥१७॥
समाश्वास्य च तं विप्रं प्रविवेश धनंजयः ॥
आयुधानि समानेतुं त्वरया शस्त्रमंदिरम् ॥१८॥
तत्रापश्यत्समासीनौ पांचालीधर्मनन्दनौ ॥
जानन्नपि प्रतिज्ञां स धनुर्जग्राह सेषुधि ॥१९॥
स गत्वा तस्करानाजौ निहत्य नृपनन्दनः ॥
निवर्त्य धेनुं तां तस्मै ददौ विप्राय सादरम् ॥२०॥
अथ विज्ञापयामास फाल्गुनो धर्मनन्दनम् ॥
तीर्थयात्रा मया कार्या समयोल्लंघनादिति ॥२१॥
अनुजस्य वचः श्रुत्वा सर्वधर्मविदां वरः ॥
उवाच वचनं धीरः सादरं धर्मनंदनः ॥२२॥
॥ युधिष्ठिर उवाच ॥
गवार्थं ब्राह्मणार्थं च यद्वदेदनृतं वचः ॥
यदाचरेदसत्कर्म तत्सत्यं तत्समंजसम् ॥२३॥
ब्राह्मणार्थं गवार्थं च त्वया कर्मेदृशं कृतम् ॥
तदसद्भावमाप्नोति कथं कथय सुव्रत ॥२४॥
प्रजापालनकृत्यस्य चोरोपेक्षणशिक्षणैः ॥
नूनं फलं भवेद्राज्ञो ब्रह्महत्याश्वमेधजम् ॥२५॥
असाध्यान्वैरिणो ज्ञात्वाऽप्यवनीशो न भद्रभाक् ॥
स्वदेशोपप्लवकरास्तस्करा यद्यशिक्षिताः ॥२६॥
अस्माकं भूभुजां लोकजालस्य च हितं हि यत् ॥
त्वयेदृशं कृतं कर्म नास्ति दोषो ह्यतस्तव ॥२७॥
॥ श्रीसूत उवाच ॥
धर्मपुत्रस्य वचनमाकर्ण्य रचितांजलिः ॥
पुनर्विज्ञापयामास धर्मनित्यो धनंजयः ॥२८॥
॥ अर्जुन उवाच ॥
मैवं भूपाल वादीस्त्वं स्वप्रतिज्ञातिलंघनम् ॥
जानता धर्मसर्वस्वमुल्लसद्धर्ममूर्तिना ॥२९॥
कृत्याकृत्यविदा दक्षेणात्मना प्राक्समीरिता ॥
नोल्लंघनीया सततं प्रतिज्ञा पुरुषेण हि ॥३०॥
अशक्तानां गतिः सेयं यद्बंधुगुरुवाक्यतः ॥
धर्मं त्यजंति समयं त्यक्ताः प्राक्स्वं समीरितम् ॥३१॥
कृपया तीर्थगमनादार्यो यदि निवर्तयेत् ॥
हतप्रतिज्ञं मां लोकाञ्जल्पतः को निवारयेत् ॥३२॥
ममापि तीर्थयात्रायां कौतुकोत्तरलं मनः ॥
कर्तव्यं च स्मृतं राजन्नारदादिष्टशासनम् ॥३३॥
तत्प्रसीद महाराज यत्तीर्थगमनोद्यमे ॥
संमाननीयः प्रभुभिः समयो ह्यनुजीविनाम् ॥३४॥
तथेति भ्रातृभिः सार्द्धं कृतानुमतिरर्जुनः ॥
अग्रजं तोषयामास प्रणामप्रश्रयादिभिः ॥३५॥
यथार्हं भीमसेनादीन्भ्रातॄनामन्त्र्य पाण्डवः ॥
कृतस्वस्त्ययनो भव्यैर्निर्ययौ धरणीसुरैः ॥३६॥
पौराणिका ज्यौतिषिका भिषजो धरणीसुराः ॥
अनुजग्मुर्भृत्यगणाः शिल्पिनः सूतमागधाः ॥३७॥
युधिष्ठिराज्ञया तस्य भोगत्यागक्षमं धनम् ॥
गृहीत्वानुययुः स्निग्धाः सभ्याः कोशाधिकारिणः ॥३८॥
॥ अथ अर्जुनस्य गंगादितीर्थावगाहनपूर्वक सुवर्णमुखर्यागमनम् ॥
स राजपुत्रः प्रथमं प्राप्य भागीरथीं नदीम् ॥
गंगाद्वारं प्रयागं च सिषेवे काशिकामपि ॥३९॥
पश्यंस्तीर्थानि जाह्नव्यास्तत्तीरोपान्तवर्त्मना ॥
आससाद समुत्तुङ्गकल्लोलं दक्षिणोदधिम् ॥४०॥
महानदीं महापुण्यां प्रसिद्धं पुरुषोत्तमम् ॥
सिंहाचलं च संवीक्ष्य प्राप्तवान्कृतकृत्यताम् ॥४१॥
ततो ददर्श कौन्तेयः पुण्यां गोदावरीं नदीम् ॥
समस्तदुरितव्रातशातनोत्तीर्णगौरवाम् ॥४२॥
कृताभिषेकस्तत्तोयैर्विधिवत्पाण्डुनन्दनः ॥
प्रमोदं विविधैर्दानैरकरोद्भूसुवर्णकैः ॥४३॥
नदीं मलापहाख्यां च दृष्ट्वा मोदं ययौ शुभम् ॥
ततः समाससादासौ कृष्णवेणीं सरिद्वराम् ॥४४॥
शिवस्य नियतावासं चतुर्द्वारसमन्वितम् ॥
नानातीर्थगणाकीर्णं श्रीपर्वतमवैक्षत ॥४५॥
नदीं पिनाकिनीं तीर्त्वा गत्वा देवर्षिसेवितम् ॥
नारायणप्रियावासमपश्यद्वेंकटाचलम् ॥४६॥
शृङ्गेऽस्य भूभृतस्तुंगे स्थितं लोकैकनायकम् ॥
अपूजयद्धरिं भक्त्या प्रसिद्धं शुभसिद्धये ॥४७॥
अवरुह्य वेंकटमहाद्रिशृङ्गतः स ददर्श सिद्धमुनिसंघसेविताम् ॥
कलशोद्भवेन मुनिना समाहृतां तटिनीं सुवर्णमुखरीसमाह्वयाम् ॥४८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्ये अर्जुनतीर्थयात्रागमनवर्णनंनामैकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : August 25, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP