वेङ्कटाचलमाहात्म्यम् - अध्यायः १८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
अथेदानीं प्रवक्ष्यामि वेंकटेश्वरवैभवम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥१॥
श्रीवेंकटेश्वरं देवं यः पश्यति सकृन्नरः ॥
स नरो मुक्तिमाप्नोति विष्णुसायुज्यमाप्नुयात् ॥२॥
दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे ॥
त्रेतायामेकवर्षेण तत्पुण्यं साध्यते नृभिः ॥३॥
द्वापरे पञ्चमासेन तद्दिनेन कलौ युगे ॥
तत्फलं कोटिगुणितं निमिषेनिमिषे नृणाम् ॥४॥
निःसंदेहं भवेदेवं श्रीनिवासविलोकिनाम्॥
श्रीवेंकटेश्वरे देवे तीर्थानि सकलान्यपि ॥५॥
विद्यन्ते सर्वदेवाश्च मुनयः पितरस्तथा ॥
एककालं द्विकालं वा त्रिकालं सर्वदैव वा ॥६॥
ये स्मरन्ति महादेवं श्रीनिवासं विमुक्तिदम् ॥
कीर्तयन्त्यथवा विप्रास्ते मुक्ताः पापपञ्जरात् ॥७॥
नारायणं परं देवं वेंकटेशं प्रयान्ति वै ॥
पूजितं शङ्खराजेन सच्चिदानंदविग्रहम् ॥८॥
तस्य स्मरणमात्रेण यमपीडाऽपि नो भवेत् ॥
श्रीनिवासं महादेवं येऽर्चयंति सकृन्नराः॥९॥
किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः ॥
वेंकटेशं परं देवं यो न चिन्तयति क्षणम् ॥१०॥
अज्ञानी स च पापी स्यात्स मूको बधिरस्तथा ॥
स जडोऽन्धश्च विज्ञेयश्छिद्रं तस्य सदा भवेत् ॥११॥
श्रीनिवासे महादेवे सकृद्दृष्टे मुनीश्वराः ॥
किं काश्या गयया चैव प्रयागेनापि किं फलम् ॥१२॥
दुर्लभं प्राप्य मानुष्यं मानवा इह भूतले ॥
वेंकटेशं परं देवं ये पश्यन्त्यर्चयन्ति वा ॥१३॥
जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे ॥
वेंकटेशे परे देवे दृष्टे वा पूजितेऽपि वा ॥१४॥
शम्भुना ब्रह्मणा किं वा शक्रेणाप्यखिलामरैः ॥
वेंकटेशे महादेवे भक्तियुक्ताश्च ये नराः ॥१५॥
तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः ॥
न ते पश्यंति दुःखानि नैव यांति यमालयम् ॥१६॥
ब्रह्महत्यासहस्राणि सुरापानायुतानि च ॥
दृष्टे नारायणे देवे विलयं यांति कृत्स्नशः ॥१७॥
ये वाञ्छंति सदा भोगं राज्यं च त्रिदशालये ॥
वेंकटाद्रिनिवासं ते प्रणमन्तु सकृन्मुदा ॥१८॥
यानि कानि च पापानि जन्मकोटिकृतानि च ॥
तानि सर्वाणि नश्यन्ति वेंकटेश्वरदर्शनात् ॥१९॥
संपर्कात्कौतुकाल्लोभाद्भयाद्वापि च संस्मरन् ॥
वेंकटेशं महादेवं नेहामुत्र च दुःखभाक् ॥२०॥
वेंकटाचलदेवेशं कीर्तयन्नर्चयन्नपि ॥
अवश्यं विष्णुसारूप्यं लभते नात्र संशयः ॥२१॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात् ॥
तथा पापानि सर्वाणि वेंकटेश्वरदर्शनम् ॥२२॥
वेंकटेश्वरदेवस्य भक्तिरष्टविधा स्मृता ॥
तद्भक्तजनवात्सल्यं तत्पूजापरितोषणम् ॥२३॥
स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम् ॥
तन्माहात्म्यकथावांछाश्रवणेष्वादरस्तथा ॥२४॥
स्वरनेत्रशरीरेषु विकारस्फुरणं तथा ॥
श्रीनिवासस्य देवस्य स्मरणं सततं तथा ॥२५॥
वेंकटाद्रिनिवासं तमाश्रित्यैवोपजीवनम्॥
एवमष्टविधा भक्तिर्यस्मिन्म्लेच्छेऽपि वर्तते॥२६॥
स एव मुक्तिमाप्नोति शौनकाद्या महौजसः॥
भक्त्या त्वनन्यया मुक्तिर्ब्रह्मज्ञानेन निश्चिता ॥२७॥
वेदान्तशास्त्रश्रवणाद्यतीनामूर्ध्वरेतसाम् ॥
सा च मुक्तिर्विना ज्ञानं वेदान्तश्रवणोद्भवम्॥
यत्याश्रमं विना विप्रा विरक्तिं च विना तथा ॥२८॥
सर्वेषां चैव वर्णानामखिलाश्रमिणामपि ॥
वेकटेश्वरदेवस्य दर्शनादेव केवलम् ॥२९॥
अपुनर्भवदा मुक्तिर्भविष्यत्यविलंबितम् ॥
कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः ॥३०॥
तुल्या वेंकटशैलेन्द्रे श्रीनिवासप्रसादतः ॥
पापं कृतं मयानेकमिति मा क्रियतां भयम् ॥३१॥
मा गर्वः क्रियतां पुण्यं मयाऽकारीति वा जनैः ॥
वेंकटेशे महादेवे श्रीनिवासे विलोकिते ॥३२॥
न न्यूना नाधिकाश्च स्युः किन्तु सर्वे महाजनाः॥
वेंकटाख्ये महापुण्ये सर्वपातकनाशने॥३३॥
श्रीनिवासं परं देवं यः पश्यति सभक्तिकम्॥
न तेन तुल्यतामेति चतुर्वेद्यापि भूतले॥३४॥
वेंकटेश्वरदेवेशं यः पूजयति भक्तितः॥
स कोटिकुलसंयुक्तः प्रयाति हरिमंदिरम्॥३५॥
श्रीनिवासाच्च न समं नाधिकं पुण्यमस्ति वै ॥
वेंकटाद्रिनिवासं तं द्वेष्टि यो मोहमास्थितः ॥३६॥
ब्रह्महत्यायुतं तेन कृतं नरककारणम् ॥
तत्संभाषणमात्रेण मानवो नरकं व्रजेत् ॥३७॥
श्रीनिवासपरा वेदाः श्रीनिवासपरा मखाः ॥
श्रीनिवासपराः सर्वे तस्मादन्यन्न विद्यते ॥३८॥
अन्यत्सर्वं परित्यज्य श्रीनिवासं समाश्रयेत् ॥
सर्वयज्ञतपोदानतीर्थस्नाने तु यत्फलम् ॥३९॥
तत्फलं कोटिगुणितं श्रीनिवासस्य सेवया ॥
वेंकटाद्रिनिवासं तं चिंतयन्घटिकाद्वयम् ॥४०॥
कुलैकविंशतिं धृत्वा विष्णुलोके महीयते ॥
स्वामिपुष्करिणीतीर्थे स्नानं देवस्य दर्शनम् ॥४१॥
यदि लभ्येत वै पुंसां किं गङ्गाजलसेवया ॥
वेकटेशं परं देवं यः कदापि न पश्यति ॥४२॥
संकरः स तु विज्ञेयो न पितुर्बीजसंभवः ॥
तस्मात्सर्वप्रयत्नेन वेंकटेशो दयानिधिः ॥४३॥
द्रष्टव्योऽतिप्रयत्नेन परलोकेच्छया द्विजाः ॥
एवं वः कथितं विप्रा वेंकटेशस्य वैभवम् ॥४४॥
यस्त्वेतच्छृणुयान्नित्यं पठते च सभक्तिकम् ॥
स वै वेंकटनाथस्य सेवाफलमवाप्नुयात् ॥४५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये वेंकटेश्वरवैभवानुवर्णनं नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : August 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP