वेङ्कटाचलमाहात्म्यम् - अध्यायः १५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
वेंकटाख्ये महापुण्ये सर्वपातकनाशने ॥
कृष्णतीर्थस्य माहात्म्यं शृणुध्वं सुसमाहिताः ॥१॥
यत्र मज्जनमात्रेण कृतघ्नोऽपि विमुच्यते ॥
पितॄन्मातॄर्गुरूंश्चावमन्यंते मोहमोहिताः ॥२॥
ये चाप्यन्ये दुरात्मानः कृतघ्ना निरपत्रपाः ॥
ते सर्वे कृष्णतीर्थेस्मिञ्छुद्ध्यन्ति स्नानमात्रतः ॥३॥
कृष्णनामा मुनिः पूर्वं वेंकटाहृयभूधरे ॥
अवर्तत तपः कुर्वन्विष्णुं ध्यायन्समाहितः ॥४॥
स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम् ॥
तत्र स्नात्वा सकृन्मर्त्यः कृतघ्नोऽपि विमुच्यते ॥५॥
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ॥
यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात्॥ ६॥
पुरा बभूव विप्रेन्द्रो रामकृष्णो महामुनिः ॥
सत्यवाञ्छीलवान्वाग्मी सर्वभूतदयान्वितः ॥७॥
शत्रुमित्रसमो दान्तस्तपस्वी विजितेंद्रियः ॥
परे ब्रह्मणि निष्णातो ब्रह्मतत्त्वैकसंश्रयः ॥८॥
एवंप्रभावः स मुनिस्तपस्तेपे सुदारुणम् ॥
स वै निश्चलसर्वांगस्तिष्ठन्सर्वत्र भूतले ॥९॥
परमाण्वन्तरं वापि न स्वस्थानाच्चचाल सः ॥
स्थित्वा तत्र तपस्यंतमनेकशतवत्सरान् ॥१०॥
तं चाक्रमत वल्मीकं छादितांगं चकार वै ॥
वल्मीकाक्रान्तदेहोऽपि रामकृष्णो महामुनिः ॥११॥
अकरोत्तप एवासौ वल्मीकं न त्वबुध्यत ॥
तस्मिंश्च तप्यति तपो वासवो मुनिपुंगवे ॥१२॥
विसृज्य मेघजालानि वर्षयामास वेगवान् ॥
एवं दिनानि सप्तायं ववर्ष च निरन्तरम् ॥१३॥
धारावर्षेण महता वृष्यमाणोपि वै मुनिः ॥
तद्वर्षं प्रतिजग्राह निमीलितविलोचनः ॥१४॥
महता स्तनितेनाशु तदा बधिरयन्छ्रुतीः ॥
वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः ॥१५॥
तस्मिन्वर्षति पर्जन्ये शीतवातादिदुःसहे ॥१६॥
॥ अथ रामकृष्णाख्यमहर्षितपःप्रसन्नभगवदाविर्भावः ॥
वल्मीकशिखरं ध्वस्तं बभूवाशनिताडितम्॥
तदाप्रादुरभूद्देवः शङ्खचक्रगदाधरः ॥१७॥
विनतानन्दनारूढो वनमालाविभूषितः ॥
रामकृष्णस्य तपसा तोषितो वाक्यमब्रवीत् ॥१८॥
तपोनिधे रामकृष्ण वेदशास्त्रार्थपारग ॥
मदाविर्भावदिवसे यः स्नाति मनुजोत्तमः ॥१९॥
तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ॥
मकरस्थे रवौ विप्र पौर्णमास्यां महातिथौ ॥२०॥
पुष्यनक्षत्रयुक्तायां स्नानकालो विधीयते ॥
तद्दिने स्नाति यो मर्त्यः कृष्णतीर्थं महामतिः ॥२१॥
सर्वपापविनिर्मुक्तः सर्वान्कामाँल्लभेत सः ॥
मदाविर्भावदिवसे कृष्णतीर्थजले शुभे ॥२२॥
स्नातुं तत्र समायांति स्वपापपरिशुद्धये ॥
देवा मनुष्याः सर्वे च दिक्पालाश्च महौजसः ॥२३॥
एते सर्वे महात्मानः कोटिसूर्यसमप्रभाः ॥
ते सर्वे कृष्णतीर्थेस्मिन्स्नानात्पूता भवंति हि ॥२४॥
त्वन्नाम्नेदं महातीर्थं लोके प्रख्यातिमेष्यति ॥
इत्युक्त्वा श्रीनिवासश्च तत्रैवान्तरधीयत ॥२५॥
एवं प्रभावं तत्तीर्थं महापापविशोधनम् ॥
बुद्धिशुद्धिप्रदं पुसां सर्वैश्वर्यप्रदायकम् ॥२६॥
एवं वः कथितं विप्राः कृष्णतीर्थस्य वैभवम् ॥
शृण्वतां पठतां चैव विष्णुलोकप्रदायकम् ॥२७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये रामकृष्णतीर्थमहिमानुवर्णनंनाम पञ्चदशोऽध्यायः ॥१५॥

N/A

Last Updated : August 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP