मराठी मुख्य सूची|विधी|शांती विधी|नक्षत्र जनन शांती|
स्विष्‍टकृत, प्रायश्चित्ताज्य होम

स्विष्‍टकृत, प्रायश्चित्ताज्य होम

मूळ, आश्लेषा आणि ज्येष्ठा नक्षत्राच्या कोणत्याही चरणावर जन्मलेल्या बालकाची ब्राम्हणाकडून मंदिरात शांती करून घ्यावी.
Performing yagna to the birth star will help the people to safeguard the life from worries and bad days.


स्विष्‍टकृत

समधिकमपिहीनं जातमस्मिन्‌ क्रतोयद्भवतु सुकृतमग्ने तद्धिसर्वं सुपूर्णं ।

प्रचुरदयितदात्रे स्विष्‍टकृत्तोजुहोमि दमथ सकल कामान्वर्धयत्वं सदा मे ।

स्विष्‍टकृतेऽग्नये नमः ।

सिवष्‍टकृतेऽग्नय इदं न मम ।

दर्वीतील हविर्द्रव्य अग्नीच्या ईशान्येस द्यावे.

त्रिसंधानेन रुद्रं - इध्म्याच्या दोरीची गाठ सोडून प्रणीतेत बुडवून अग्नीवर द्यावी. त्यावेळी म्हणावे.

रुद्राय पशुपतये नमः ।

पशुपतय रुद्राय इदं न मम ।

अपउपस्पृश्य ।

हात धुवावा.

प्रायश्चित्ताज्य होम

फक्‍त तुपाच्या आहुति द्याव्यात.

१.

आग्नेतुभ्य मयोनाम्ने यज्ञस्या याथमस्य वै ।

प्रायश्चित्ताज्याहुतिं ते होष्यामीमां विभो नमः ।

अयासेऽग्नये नमः ।

अयासेऽग्नय इदं न मम ।

२.

देवा यज्ञभुजो ये ते सांगं कुर्वंत्विमं क्रतुं ।

रक्षत्वस्मान्‌ सदा यज्ञे तेभ्य आज्याहुतिं नमः ।

देवेभ्यो नमः ।

देवेभ्य इदं न मम ।

३.

यो विष्णुस्त्रिपदैः सर्व माक्रम्य भुवनत्रयं ।

अधितिष्‍ठति सर्वात्मा तस्मा आज्याहुतिं नमः ।

विष्णवे नमः ।

विष्णव इदं न मम ।

.

अग्नये नमः ।

अग्नय इदं न मम ।

२.

वायवे नमः ।

वायव इदं न मम ।

३.

सूर्याय नमः ।

सूर्याय इदं न मम ।

४.

प्रजापतये नमः ।

प्रजापतय इदं न मम ।

१.

यच्चज्ञातं यदज्ञातं कृतं कर्माध्वरे मया ।

तद्दोष शमनायाग्ने तुभ्य आज्याहुतिं नमः ।

अग्नये नमः ।

अग्नय इदं न मम ।

२.

त्वं यज्ञपुरुषः साक्षादग्ने त्वं यज्ञएव च ।

वैगुण्य दोष शांत्यर्थं तुभ्य आज्याहुतिं नमः ।

अग्नये नमः ।

अग्नय इदं न मम ।

३.

कायेन मनसा वाचा ज्ञातं यत्‌ किल्बिषं यदि ।

निषूदयाग्ने तत्सर्वं तुभ्यमाज्याहुतिं नमः ।

अग्नेय नमः ।

अग्नय इदं न मम ।

४.

मंत्र तंत्र विपर्यास जातदोष निबर्हणे ।

प्रायश्चित्तार्थं आज्यस्य मरुद्‌भ्यस्त्वाहुतिं नमः ।

मरुद्‌भ्यो नमः ।

मरुद्‌भ्य इदं न मम ।

५.

सांगता सिद्‌धयर्थं सर्व प्रायश्चित्तं करिष्ये ।

उदक सोडावे.

प्रजापतये नमः । प्रजापतय इदं न मम ।

( बलिदान पूर्व हवन समाप्‍त )

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP