संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथवटसावित्रीव्रतम्

व्रतोदयान - अथवटसावित्रीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यममभर्तु:पुत्रादीनांचआयुरारोग्यैश्वर्यादिप्राप्तिपूर्वकमिहजन्मनिज
न्मांतरेचआत्मन:सौभाग्यप्राप्तये आचरितवटसावित्रीव्रतोध्यापनंकरिष्येइतिसंकल्प्य ॥
वृताचार्योवटमूलेगृहेवामृदावेदींविधायतत्रसर्वतोभद्रंविरच्यतत्रब्रह्मादिदेवता:संपूज्यतत्रकल
शद्वयंप्रतिष्ठाप्य तत्रैकस्मिन्कलशेहैमंब्रह्मजज्ञानमितिमंत्रेणब्रह्माणं गायत्रीमंत्रेणहैमीं
सावित्रींचप्रतिष्ठाप्यतदुत्तरतोद्वितीयकुंभेपलादधिकरजतनिर्मितेपर्यंकेहैमी: वटयमनारदप्र
तिमा:नाममंत्रैरावाह्य पुरत:काष्ठभारंकुठारंचहैमंराजतंवानिधायपूजयेत् ॥
अशक्तावेकस्मिन्कलशेसर्वेषांपूजनं ॥ अर्घ्यंदध्यात् ॥
ॐ कारपूर्विकेदेविवीणापुस्तकधारिणे ॥ वेदमातर्नमस्तुभ्यमवैधव्यंप्रयच्छमे ॥ पतिव्रतेम
हाभागेभर्तुश्चप्रियवादिनि ॥ अवैधव्यंचसौभाग्यंदेहित्वंममसुव्रते ॥ पुत्रान्पौत्रांश्चसौख्यंच
गृहाणार्घ्यंनमोस्तुते ॥ प्रातरग्निंप्रतिष्ठाप्यअन्वादध्यात् ॥ ब्रह्माणंसावित्रींचपूजामंत्रा
भ्यां पायस १ घृत २ दूर्वा ३ तिल ४ व्रीहि ५ द्रव्यै:प्रत्येकंप्रतिद्रव्यमष्टोत्तरशतसंख्याका
हुतिभि: धर्मराजं नारदंचव्याहृतिमंत्रेणवटं तिल १ व्रीहि २ यव ३ द्रव्यै: प्रत्येकंप्रतिद्रव्य
मष्टोत्तरशत १०८ संख्याकाहुतिभि: ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
शूर्पवायनमंत्र: ॥ सोपस्करंद्विजश्रेष्ठव्रतसंपूर्तिकारकम् ॥ वायनंतेप्रयच्छामिसावित्रीप्रीय
तामिति ॥ रात्रावरुंधतींदृष्ट्वासंपूज्यार्घ्यंदध्यात् ॥ अरुंधतिनमस्तेऽस्तुवसिष्ठस्यप्रिये
शुभे ॥ पुत्रान्देहिसुखंदेहिगृहाणार्घ्यंनमोस्तुते ॥ इतिदत्त्वाभुंजीत ॥
इतिवटसावित्रीव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP