संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथसोमवत्यमावास्याव्रतम्

व्रतोदयान - अथसोमवत्यमावास्याव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यआत्मन:अवैधव्यपुत्रपौत्रप्राप्तिपूर्वकमतुलसौभाग्यसिध्दिद्वाराऽ
श्वत्थरुपिनारायणप्रीत्यर्थंआचरितस्य सोमवत्यमावास्याव्रतस्यसांगतासिध्दयेतदुध्यापना
ख्यंकर्मकरिष्ये इतिसंकल्प्य वृताचार्य:सर्वतोभद्रस्थकलशेरौप्यमयपीठेसौवर्णाश्वत्थाधौहै
मंलक्ष्मीनारायणंइदंविष्णुरितिमंत्रेणप्रतिष्ठाप्यपूजयेत् ॥
मूलतोब्रह्मरुपायेतिमंत्रेणपुरुषसूक्तेनवापूजयेत् ॥ प्रातरग्निंप्रतिष्ठाप्यान्वादध्यात् ॥
अत्रप्रधानं ॥ लक्ष्मीनारायणमश्वत्थसमित् १ पायस  २ तिल ३ द्रव्यै:प्रतिद्रव्यमष्टो
त्तरशत १०८ संख्याकाहुतिभि:ब्रह्मादिमंडलदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
आचार्यपूजनंपीठदानंवायनदानंब्राह्मणभोजनंकुर्यात् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP