संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति:

व्रतोदयान - अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताषष्टितमवर्षारंभदिनेतद्वर्षांतर्गतजन्मर्क्षेवाशुभेकालेचंद्रताराबलान्वितेमंगल
स्नानंविधायकृतनित्यक्रियोविप्रानामंत्र्यतेभ्योनुज्ञांप्राप्य द्विराचमनादिदेशकालनिर्देशांते
ममजन्मन:सकाशात्षष्टितमवर्षप्राप्त्याभविष्यत्त्वेनसूचितानांअपमृत्युदु:स्वप्नदर्शनमाता
पितृमृतिभार्यापुत्रवियोगग्रहपीडाराजभयविविधरोगच्छायाविकृतिस्फुटनक्षत्रध्रुवाध्यदर्शनयक्षरक्षोभूतप्रेतपिशाचादिविविधदर्शनानामन्येषांचमहोत्पातानांअरिष्टरुपाणांसध्य:परिहारपूर्वकंसर्वारिष्टविनाशदीर्घायुरारोग्यसर्वसंपभ्दवनद्वाराश्रीपरमेश्वरप्री० सग्रहमखांशौनकोक्तां
उग्ररथशांतिंकरिष्येइतिसंकल्प्य गणेशपूजनादिनांदीश्राध्दांतेआचार्यंब्रह्माणमृत्विजश्चवृणु
यात् ॥
ततआचार्यआचमनादिप्रादेशकरणांतेग्रहस्थापनादिकलशप्रार्थनांतंकृत्वातनैऋत्यांस्थंडिले
ग्निंप्रतिष्ठाप्यध्यात्वात्वादध्यात् ॥
ग्रहकीर्तनांते मार्कंडेयंप्रधानदेवंसमिदाज्यचरुदूर्वापायसै:प्रतिद्रव्यं १००८ वा १०८ आहुति
भि: मृत्युंजयंदूर्वातिलै:प्रतिद्रव्यं २५००।१५००।५०० यद्वातिलमिश्रदूर्वाभिरुक्तसंख्यातो
द्विगुणाभि: अश्वत्थामानं बलिं व्यासं हनूमंतं बिभीषणं कृपं परशुरामं ७ च एतान् जलाद्रव्येण प्रत्येकं २८ वा ८ शेषेणेत्यादिसमिदाधानांतेग्रहाणामुत्तरत: महीध्यौरित्यादि
विधिनाकलशंसंस्थाप्यपूर्णपात्रनिधानांते पलेनदर्धार्धेनवासुवर्णप्रतिमायांमार्कंडेयंनाममंत्रेण
णावाह्यवस्त्रयुग्मेनावेष्टयषोडशोपचारै:संपूज्येध्माबर्हिषो:संनहनाध्याज्यभागांतंकृत्वायजमानेनत्यागेकृतेग्रहादिहोमोत्तरं ॥
मार्कंडेयमहाभागसप्तकल्पांतजीवन ॥ आयुरारोग्यमैश्वर्यंदेहिमेमुनिपुंगवस्वाहा इतिमंत्रेण
समिदाज्यचरुदूर्वापायसान् त्र्यंबकमितिमंत्रेणदूर्वातिलान् तिलमिश्रदूर्वाहुत्वा अश्वत्थाम्ने
स्वाहा बलये० व्यासाय० हनूमते० बिभीषणाय० कृपाय० परशुरामायस्वाहेतिमंत्रै: प्रत्येकं
२८/८ वालाजान् जुहुयात् ॥
तत:श्रीसूक्तंरुद्राध्यायंचजप्त्वायुष्यमंत्रान्जपेत् ॥ तेच ॥ एषवांदेवावितिद्वयोर्वामदेवोश्वि
नौगायत्री ॥
परावतोयइतिसप्तदर्शस्यसूक्तस्यगयोविश्वेदेवाजगत्यंत्येत्रिष्टुभौ ॥ जपेवि० ॥
आनोभद्रायइतिवायुष्यसूक्तं ॥ तत:पुरुषसूक्तंजपित्वावेदपारायणंकार्यंतदसंभवेग्निमीळइ
तिसूक्तजप: ॥
तत:स्विष्टकृदादिप्रायश्चित्तहोमांतेबलिदानंपूर्णाहुतिंचकृत्वासंस्त्रावहोमादिशेषंसमाप्यस्थापितकलशोदकै:सकुटुंबंबंधुवर्गयुतंयजमानमभिषिंचेत् ॥ तत्रमंत्रा: ॥ शंनइंद्राग्नीइतिपंचदश
र्चस्यसूक्तस्यवसिष्ठोविश्वेदेवास्त्रिष्टुप् ॥ सहस्त्रशीर्षेतिषोळशर्चस्य० परंमृत्योइतिचतुर्द
शर्चस्यसूक्तस्यसुंकुसुकोविश्वेदेवास्त्रिष्टुप् एकादशीप्रस्तारपंक्तिस्त्रयोदशीजगतीचतुर्दश्य
नुष्टुप् ॥
एषवांदेवावितिद्वयो:० परावतोयइतिसप्तदशर्चस्य० स्वादिष्ठयेतिदशर्चस्यसूक्तस्यमधु
च्छंदा:पवमान:सोमोगायत्री यज्जाग्रइतिषण्णांप्रजापतिर्मनस्त्रिष्टुप् ॥
अभिषेकेविनियोग: ॥ ततोग्रहमंत्रै: सुरास्त्वामित्यादिभिस्तच्छंयोरित्यनेनचाभिषिक्तोयज
मानोधृतशुक्लांबरगंधमाल्योभिषेकवस्त्रमाचार्यादत्त्वाविभूतिंधृत्वाआचार्येण आनोभद्रायइ
त्यादिमहाशांतिमंत्रजपपूर्वकंदेवतोत्तरपूजनेकृतेमार्कंडेयादीन्प्रार्थयेत् ॥ मार्कंडेयमहाभाग०॥
द्रौणेमेत्वंमहाभागरुद्रतेज:समुभ्दव ॥ आयुर्बलंयशोदेहिअश्वत्थामन्नमोस्तुते ॥
दैत्येंद्रकुलसंभूतयज्ञदानक्रियारत ॥ बलेत्वांशरणंयामिदीर्घमायु:प्रयच्छमे ॥
वसिष्ठकुलसंभूतवेदशास्त्रविशारद ॥ नारायणांशसंभूतेवेदव्यासनमोस्तुते ॥
अंजनागर्भसंभूतकपींद्रसचिवोत्तम ॥ रामप्रियनमस्तुभ्यंहनुमन्नक्षमांसदा ॥
बिबीषणनमस्तुभ्यंरामपादाब्जपूजक ॥ आयुरारोग्यमैश्वर्यंदेहिपौलस्त्यनंदन ॥
द्विजेंद्भरताचार्यसर्वविध्याविशारद ॥ शरणंत्वांप्रपन्नोस्मिकृपमांरक्षसर्वदा ॥
रेणुकेयमहावीर्यकार्तवीर्यकृतांतक ॥ आयु:प्रयच्छमेरामजामदग्न्यनमोस्तुते ॥
ततआचार्यादीन्संपूज्य आचार्यायमार्कंडेयप्रतिमासहितंकलशंगांचदत्त्वाब्रह्मादिभ्योगवादिद
शदानानिशतगुंजापरिमितंसुवर्णंचविभज्यदध्यात् ॥
अशक्तौशतसर्षपतोलितंवा ॥ गवादीनांप्रत्यक्षदानासंभवेतत्मूल्यंदेयं ॥ ततोविसर्जितग्रह
पीठदानांतेकांस्यपात्रेआज्यंविलोक्यसदक्षिणत्पात्रंब्राह्मणायदत्त्वातिलदानंचकृत्वाआशिषोगृ
हीत्वानववस्त्रंधृत्वापुरंध्रीभिर्नीराजितोदेवानभिवाध्यशतंविप्रान्संभोज्य भूयसींदत्त्वाकर्मसमा
प्यसुहृध्युतोभुंजीत ॥ इतिषष्टितमाब्देउग्ररथशांति: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP