संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकृतौर्ध्वदेहिकस्यसंग्रहविधि:

व्रतोदयान - अथकृतौर्ध्वदेहिकस्यसंग्रहविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ यस्यस्मृतिवार्ताश्रवणेनौर्ध्वदेहिकमपिकृतंतस्यपुनरागमनेसंग्रहप्रकारउच्यते ॥
संगाह्यापेक्षयावयोधिक:पित्रादिर्देशकालौस्मृत्वाअमुकगोत्रस्यामुकशर्मण:पैतृमेधिककरणोत्तरंपुनरागतस्यसंग्रहअसिध्दिद्वाराश्रीपरमे० संग्रहविधिंकरिष्यइतिसंकल्प्यघृतकुंडेमज्जयि
त्वासुलग्नेउत्थाप्यपुनर्देशकालौस्मृत्वाअमुकगोत्रस्यामुक० जातकर्मादिसंस्कारान्करिष्ये
इतिसंकल्प्यगणेशपूजादिनांदीश्राध्दांतेजातकर्मादिचौलातान्संस्कारांस्तल्लोपप्रायश्चित्तंवान
कृत्वापुनरुपनयनंविधाय त्रिरात्रंव्रतचर्यांकारयित्वाबह्वृचश्चेन्मेधाजननमपिकुर्यात् ॥
संस्कार्यस्तुवेदव्रतलोपप्रायश्चित्तंसमावर्तनंचविधायपूर्वपत्न्यासहविवाहहोमंगृहप्रवेशहोमंच
कुर्यात् ॥ इति ॥
एवंपरोपकृतयेबहव:प्रयोगा:संदर्भितामुखजकर्मसमुच्चयेस्मिन् ॥ सर्वांतरस्थजगदीशकृपा
कटाक्षान्न्यूनातिरिक्तमिहतत्परिपूर्णमस्तु ॥
जगदीशप्रेरणयाकियतांकृतिनामपि ॥ क्लृप्तेसमुच्चयेतार्तीयीकोभागोभृतोऽभवत् ॥
समाप्तमिदंतृतीयंव्रतोध्यापनादिमिश्रप्रकरणम् ॥३॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP