संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथवृषभदानप्रयोग:

व्रतोदयान - अथवृषभदानप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्येदेशकालौनिर्दिश्यामुकगोत्रस्यामुकशर्मणोममसकलारिष्टनिरसनपूर्वकामुक
फलसिध्द्यर्थंवृषभदानंकरिष्ये तदंगतयाब्राह्मणपूजनंवृषभपूजनंक० ॥
प्रतिग्रहीतारंब्राह्मणंवृत्वाश्रीविष्णुस्वरुपिणेब्राह्मणायनमइदंपाध्यमित्यादिसंपूज्यततोवृषभं
पूजयेत् ॥ तत्रादौवृषांगेन्यास: ॥
शिरोमध्येमहादेवंन्यसामि ललाटेमहादेवीं दक्षिणश्रृंगमूलेविष्णुं वामश्रृंगमूलेब्रह्माणं श्रृंगा
ग्रेसर्वतीर्थानि नासाग्रेषण्मुखं दंतेषुसर्ववायून् जिह्वांयांवरुणं हुंकारेसरस्वतीं गंडयोर्यमं
ओष्ठयो:संध्याद्वयं ग्रीवायामिंद्रं कुक्षिदेशेरक्षांसिउरसिसाध्यान् चतु:पादेषुधर्मं खुरमध्ये
गंधर्वान् खुराग्रेपुषन्नगान् खुरपार्श्वेष्वप्सरस: पृष्ठेएकादशरुद्रान् सर्वसंधिषुवसून् श्रोणी
तटेपितृन् लांगूलेसोमं वालेष्वादित्यरश्मीन् गोमूत्रेगंगां उदरेपृथ्वीं रोमसुत्रयास्त्रिंशत्कोटि
देवान् इतिदेवतान्यासंकृत्वातस्यैवांगेषुमंत्रन्यासंकुर्यात् ॥
ॐ इषेत्वोर्जेत्वा० मूर्ध्नेनम: ॐ इमारुद्रायस्थिरघन्वने० शशांकाय ॐ नमस्तेरुद्रमन्य
व० चक्रांगाय ॐ सहस्त्राणिसहस्त्रधा० ललाटाय ॐ विभ्राड्बृहत्पिबतु० दक्षिणनेत्राय
ॐ त्र्यंबकंयजामहे० वामनेत्राय० ॐ मानस्तोके० नासिकायै० ॐ अवतत्यधनु:० मुखाय
नीलग्रीवद्वयंकंठाय ॐ मर्माणिते० बाहुमूलाभ्यां ॐ समिधाग्निं० बाहुभ्यां ॐ नमोव:
किरिकेभ्यो० हृदयाय ॐ हिरण्यगर्भ:नाभ्य ॐ मीढुष्टम० कटयै० ॐ मानोमहांतं० ऊरुभ्यां ॐ उदुत्यंजात० जंघाभ्यां ॐ इमारुद्राय० जानुभ्यां ॐ रक्षोहणं० गुदाय ॐ वृष्णस्तेवृष्ण्यं० लिंगाय ॐ ऋषभंमा० पुच्छाय ॐ त्रिपादूर्ध्व० खुरेभ्य: ॥
ॐ शिवस्त्वष्टरिहागहिविभु:पोषउतत्मना ॥ यज्ञेयज्ञेनउदव ॥ वृषभोधुर्यएवस्यान्महादेव
प्रिय:सदा ॥
संप्रदानेनचैवास्यममशांतिकरोभवेत् ॥ ॐ भूर्भव:स्व:रुद्रदैवत्यावृषभायेदंपाध्यं ॥
शिवस्त्वष्टरितिमंत्र:सर्वत्र ॥
गवामंगेषुतिष्ठंतिभुवनानिचतुर्दश ॥ यस्मात्तस्माच्छिवंमेस्यादिहलोकेपरत्रच ॥ अर्घ्यं ॥
धर्मस्वंवृषरुपेणजगदानंदकारक: ॥ अष्टमूर्तेरधिष्ठानमत:शांतिंप्रयच्छमे ॥ आचमनीयं ॥ गाव:सुरभयोनित्यंगावोगुग्गुलसंनिभा: ॥ गाव:प्रतिष्ठा:भूतानांगाव:शरणमुत्तमं ॥ स्नानं ॥ आच्छादनंगवेददध्यांसम्यक्शुध्दंसुशोभनं ॥ वृषभोवस्त्रदानेनप्रीयतांशंकरप्रिय:॥
वस्त्रं ॥ श्रीखंडंशीतलंदिव्यंसर्वसंतापहारकं ॥ कस्तूरीकुंकुमाढयंचचंदनंप्रतिगृह्यतां ॥
चंदनं ॥ अक्षताश्चसुरश्रेष्ठाइत्यक्षतान् ॥ ततोऽलंकारान् श्रृंगयो:सुवर्णंचरणेषुरजतंभालेआ
दर्शंसुवर्णंवानेत्रयोरत्नद्वयंकंठेघंटांचामरंचपृष्ठेताम्रंपुच्छेमौक्तिकंविलेपनार्थंकुंकुमकस्तूर्या
दिप्रावरणार्थंपट्टदुकूलंइतिशक्त्यायथासंभवमर्पयेत् ॥ सर्वाभावेहिरण्यं ॥
मालतीचंपकादीनिमाल्यानिवृषभेश्वर ॥ मयाहृतानिपूजार्थमंगीकुरुनमोस्तुते ॥ पुष्पाणि ॥ देवद्रुमरसओभ्दूतंगोघृतेनसमन्वितं ॥ भक्त्यासमर्पयेतुभ्यंधूपंवृषभसत्तम ॥ धूपं ॥
आनंदकृत्सर्वलोकेदेवानांचसदाप्रिय: ॥ सर्वांधकारनाशायदीपोयंप्रतिगृह्यतां ॥ दीपं ॥
आहारेणाखिलालोकाजीवंतिप्रभवंतिच ॥ अत:समर्पयेतुभ्यमाहारंवृषसत्तम ॥
नैवेध्यंतांबूलंदक्षिणांचसर्प्य ॥ वर्षणाध्दर्मकामानांवृषोलोकेऽनुगीयते ॥ तस्मात्पूरयमेका
न्धर्मांश्चवृषसत्तम ॥ मंत्रपुष्पं ॥
वृषोसिभगवन्धर्मश्चतुष्पाद:प्रकीर्तित: ॥ नमामितमहंभक्त्यासमांरक्षतुसर्वत: ॥
नमस्कारं ॥
आगावोअग्मन्नितिप्रदक्षिणां ॥ ऋषभंमेतिपंचर्चस्यवैराजोवृषभोवृषभोनुष्टुवंत्यामहापंक्ति:
उपस्थानेवि० ॥ इत्युपस्थाय ॥
धर्मस्त्वंवृषरुपेणजगदानंदकारक: ॥ अष्टमूर्तेरधिष्ठानमत:पाहिसनातन ॥ इतिप्रार्थ्य
स्वयंप्राड्मुख:प्रतिग्रहीतारमुदड्मुखमुपवेश्यवृषस्यदक्षिणखुरंस्पृष्ट्वा ॥
स्वस्त्यस्तुदीर्घमायु:शांति:पुष्टिस्तुष्टिश्चास्तु ॥ धर्मस्त्वंवृषरुपेण० ॥ इमंवृषंरुद्रदैवतंय
थाशक्त्यलंकृतंममामुकफलसिध्यर्थंममुकगोत्रायामुकशर्मणेऽमुकशाखिनेब्राह्मणायतुभ्यमहं
संप्रददेनमम इतिसकुशाक्षतोदकंतध्दस्तेक्षिपेत् ॥
ब्राह्मणोदेवस्यत्वेतितंप्रतिगृह्यदक्षिणखुरंस्पष्ट्वाकइदंकस्माअदादितिमंत्रंपठेत् ॥
ततोदातासुवर्णंरजतंवायथाशक्तिदक्षिणात्वेनदत्त्वा ऋषभंमेतिपंचर्चेनवृषभंप्रदक्षिणीकृत्य
ब्राह्मणेननीयमानेवृषेशतपदानितमनुव्रज्यपुन:स्वस्थानमागत्य कर्मसंपूर्णतावाप्तयेब्राह्म
णेभ्योदक्षिणांदध्यात् ॥ इतिवृषभदानविधि: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP