संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथपंचकुंडीमंडपप्रकार:

व्रतोदयान - अथपंचकुंडीमंडपप्रकार:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ देवप्रतिष्ठांअश्वत्थोध्यापनंवाकर्तुंतत्तस्थानादुत्तरत:पूर्वतोवाउत्तममंडपे
षोडशहस्तं मध्यममंडपेचतुर्दशहस्तंदशहस्तंवाचतुर्द्वारंमंडपंकुर्यात् ॥
तत्रमध्यस्तंभचतुष्टयमध्येवेदींहस्तोच्छ्रितांकुर्यात् ॥ तस्या:समंततश्चतुर्दिक्षुत्रयोदशांगुलां
तरंसपादहस्तमात्रांतरंवात्यक्त्वाकुंडानिहस्तमात्राणिकुर्यात् ॥
तत्रप्राच्यांचतुरस्त्रंदक्षिणयोनि ॥ दक्षिणेऽर्धचंद्रदंक्षिणयोनि ॥ पश्चिमेवर्तुलंपश्चिमयोनि ॥ उत्तरेपद्मकुंडंपश्चिमयोनि ॥ ईशान्याचतुरस्त्रंवृत्तंवाआचार्यकुंडंदक्षिणयोनि पश्चिमेवाकु
र्यात् ॥
मंडपस्येशान्यामुत्तरस्यांवादिदिशचतुर्हस्तांतरेणमंडपार्धमानेनत्रिभागेनवाचतुर्थभागेनवाप्रासादमानेनवाचतुष्कोणंध्वजस्तंभयुतंचतुर्द्वारंपूर्वमुखमुदड्मुखंवास्नानमंडपंकुर्यात् ॥
तन्मध्यप्रदेशेवेदिकाद्वयंद्विहस्तंचतुर्थांशोच्छ्रायंद्विमेखलंकुर्यात् ॥ अथवामहावेध्यर्थवि
स्तीर्णंतदुच्छ्रायोयंतदर्धोच्छ्रायंवाकुर्यात् ॥
महामंडपस्यपश्चिमतश्चतुर्हस्तंषड्स्तंवाजलाधिवासमंडपंकुर्यात् ॥ एवंमंडपादिसंपाध्यपूर्व
दिनेपूर्वतनचतुर्थदिनेवायथाविभवंसंभृतसंभार:संकल्पादिकुर्यात् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP