संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथशांतिहोम:

व्रतोदयान - अथशांतिहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ततोदेशकालौस्मृत्वाप्रतिमापिंडिकादिषुन्य़ूनाधिकपाषाणप्राणिवधादिदोषपरिहारार्थं
शांतिहोमंकरिष्येइतिसंकल्प्याग्निस्थापनादिविधायान्वाधानंकुर्यात् ॥
आज्यभागांतमुक्त्वात्रप्रधानं मृत्युरोगान् अघोरंरुद्रंपापभक्षणमंत्रलिंगोक्तदेवता:स्थाप्यदेवं
च ५ एता:पंचदेवता:प्रत्येकंअष्टाधिकशतसंख्याकाभिघृताक्ततिलाहुतिभिर्यक्ष्येशेषेणस्विष्ट
कृतमित्यादि ॥ क्रमेणहोममंत्रा: ॥
परंमृत्योसंकुसुकोमृत्युरोगास्त्रिष्टुप् ॥ घृताक्ततिलहोमेवि० ॥ ॐ परंमृत्यो० ॥ ॐ अघोरेभ्योथघोरे० ॥
त्र्यंबकंवसिष्ठस्त्र्यंबकोनुष्टुप् ॥ घृताक्ततिलहोमेवि० ॐ त्र्यंबकं० ॥ ॐ चरणंपवित्रं०
तरेमस्वाहा ॥ स्थाप्यदेवमंत्र: इदंविष्णुर्मेधातिथिर्विष्णुर्गायत्री ॥
घृताक्ततिल० ॥ ॐ इदंविष्णु० ॥ विष्णोर्नुकंदीर्घतमानारायणास्त्रिष्टुप् ॥ घृताक्त० ॥
ॐ विष्णोर्नुकं० इतिनारायणस्य ॥ शिवपक्षे ॥ ॐ तत्पुरुषायविद्महे० ॥ इतिशिवस्य ॥ तत:स्विष्टकृदादिहोमशेषंसमापयेत् ॥ इतिशांतिहोम: ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP