संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथाच्युतानंतगोविंदनामजप:

व्रतोदयान - अथाच्युतानंतगोविंदनामजप:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचमनादिदेशकालोत्कीर्तनांतेऽमुकगोत्रस्यामुकशर्मणोममेहजन्मजन्मांतरीयशरीर
वाड्मन:संभूतनानाविधदुरितोदर्ककर्मविपाकनिदानभूतवातपित्तकफाध्यन्यतमप्रकोपजन्य
व्याध्युपशमपूर्वंजीवच्छरीराविरोधेनसध्य:शरीरेआरोग्यावाप्त्यर्थंममसमस्तदुस्तरव्याधिसं
घध्वंसक्षमस्याच्युतानंतगोविंदेति श्रीमभ्दगवतोनामत्रयस्याध्यप्रभृतिब्राह्मणद्वारालक्षा
ऽयुताष्टाधिकसहस्त्राध्यन्यतमसंख्याकजपाख्यंकर्मकरिष्ये ॥
गणेशमभ्यर्च्यस्मृत्वावागोत्रोच्चारपूर्वंब्राह्मणंवृणुयात् ॥ सचशुचिराचांत:कर्मसंकल्प्यासना
दिविध्युत्तरं ॥
अस्यश्रीनामत्रयीमहामंत्रस्य कश्यपात्रिभरद्वाजऋषय: श्रीमहाविष्णुर्देवता अनुष्टुपछंद:
संकल्पितहेतुसिध्यर्थेन्यासेजपादौविनि० ॥ तत्रादौन्यास: ॥
कश्यपात्रिभरद्वाजऋषिभ्योनम:शिरसि ॥ अनुष्टुप् छंदसेनमोमुखे ॥ श्रीमहाविष्णुदेवता
यैनमोहृदये श्रीमहाविष्णुप्रीत्यर्थेजपेविनियोग: ॥
अच्युतायनम: ॥ अंगुष्ठाभ्यांनम:हृदयायनम: ॥ अनंतायनम: तर्जनीभ्यांनम:शिरसेस्वा
हा ॥ गोविंदायनम: मध्यमाभ्यांनम:शिखायैवषट्‍ ॥
अच्युतायनम: अनामिकाभ्यांनम:कवचायहुं ॥ अनंतायनम:कनिष्ठिकाभ्यांनम:नेत्रत्रयाय
वौषट्‍ ॥ गोविंदायनम: करतलकरपृष्ठाभ्यांनम:अस्त्रायफट्‍ ॥
अथध्यानं ॥ समस्तदुरितव्याधिसंघध्वंसपटीयसे ॥ अच्युतानंतगोविंदनाम्नेनमोनम: ॥
इतिध्यात्वा ॥
ॐ अच्युतायनमोऽनंतायनमोगोविंदायनम: ॐ ॥ इतिमंत्रमुक्तसंख्ययाजपेत् ॥
अच्युतानंतगोविंदनामोच्चारणभेषजात् ॥ नश्यंतिसकलरोगा:सत्यंसत्यंवदाम्यहं ॥
इतिवा ॥ अनेनामुकसंख्यजपाख्येनकर्मणाश्रीमहाविष्णु:प्रीयतां ॥
तत्सद्ब्रह्मार्पणमस्तु ॥ इति ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP