संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा

व्रतोदयान - षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथहेमाध्युक्त:प्रतितत्त्वन्यासहोम: ॥ सयथा ॥ ॐ अकारायनम:स्वाहा उकाराय
नम: स्वाहा मकारायायनम: स्वाहा ॐ कार:सर्वत्र ॥ इतिप्रणवन्यासहोम: ॥१॥
भूर्नम:स्वाहा भुवोनम:स्वाहा स्वर्नम:स्वाहा ॥ इतिव्याहृतिन्यासहोम: ॥२॥
अथमातृकान्यासहोम: ॥ अकारायनम: स्वाहा आकाराय० इकाराय० ईकाराय० उकाराय० ऊकाराय० ऋकाराय० ऋकाराय० लृकारय० लृकाराय० एकाराय० ऐकाराय०
ओकाराय० औकाराय० अंकाराय० अ:काराय० यकाराय० रकाराय० लकाराय० वकाराय०
शकाराय० षकाराय० सकाराय० हकाराय० ळकाराय० पफबभमेभ्योनम:० तथदधनेभ्यो
नम:० टठडढणेभ्योनम:० चछजझञेभ्योनम:० कखगघडेभ्योनम:० ॥
इतिमातृकान्यासहोम: ॥३॥
सूर्याय० चंद्राय० अंगारकाय० बुधाय० बृहस्पतये० शुक्राय० शनैश्वराय० राहवे० केतवे०
रोहिण्यवृक्षाय० मृगशीर्षेभ्यो० आर्द्रायै० पुनर्वसुभ्यां० पुष्पाय० आश्लेषाभ्यो० मघाभ्यो०
पूर्वाफल्गुनीभ्यो० उत्तराफल्गुनीभ्यो० हस्ताय० चित्रायै० स्वात्यै० विशाखाभ्यां० अनूराधाभ्यां० ज्येष्ठायै० मूलाय० पूर्वाषाढाभ्यो० उत्तराषाढाभ्यो० श्रवणाय० धनिष्ठाभ्यो० शतभिषजे० पूर्वभाद्रपदाभ्यो० उत्तराभाद्रपदाभ्यो० रेवत्यै० अश्विभ्यां० भरनीभ्यो० कृत्तिकाभ्यो० ध्रुवाय० सप्तर्षिभ्यो० मातृमंडलाय० विष्णुपदेभ्यो० नागवीथ्यै० अंगवीथ्यै० ताराभ्यो० अगस्त्याय० ॥
इतिग्रहनक्षत्रध्रुवादिहोम: ॥३॥ एवं ॥६॥
चैत्रायनम:स्वाहा वैशाखाय० ज्येष्ठाय० आषाढाय० श्रावणाय० भाद्रपदाय० आश्विनाय० कार्तिकाय० मार्गशीर्षाय० पौषाय० माघाय० फाग्लुनाय० इदुवत्सरानुवत्सपरिवत्सरसंव
त्सरेभ्योनम: ऋतुभ्योनम:० अहोरात्रेभ्यो० क्षणाय० लवाय० कलायै० कृताय० त्रेताय० द्वापराय० कलियुगाय० चतुर्दशमन्वंतरेभ्यो० पराय० महाकल्पाय० उदगयनदक्षिणायनाभ्यां० विषुवते० ॥ इतिकालन्यासहोम: ॥७॥
ब्राह्मणाय० क्षत्रियाय० वैश्याय० शूद्राय० संकरजेभ्यो० अनुलोमेभ्यो० गोभ्यो० अजाभ्यो० अविकाभ्यो० ग्रामपशुभ्यो० अरण्यपशुभ्यो० ॥ इतिवर्णन्यासहोम: ॥८॥
मेघेभ्यो० नदीभ्यो० समुद्रेभ्यो० इतितोयन्यासहोम: ॥९॥
ऋग्वेदाय० यजुर्वेदाय० सामवेदाय० अथर्ववेदाय० सर्वोपनिषभ्द्यो० इतिहासपुराणेभ्यो०
अथर्वंगिरसेभ्यो० कल्पसूत्रेभ्यो० व्याकरणेभ्यो० तर्केभ्यो० मीमांसायै० निरुक्ताय० छंद:शास्त्रेभ्यो० ज्योति:शास्त्रेभ्यो० गीतशास्त्रेभ्यो० भूतशास्त्रेभ्यो० आयुर्वेदाय० धनुर्वेदाय० योगशास्त्रेभ्यो० नीतिशास्त्रेभ्यो० वश्यतंत्राय० ॥ इतिविध्यान्यासहोम: ॥१०॥
दिवेनम:स्वाहा सूर्यलोकाय० चंद्रलोकाय० अनिललोकाय० व्योम्रेन० समुद्रेभ्यो० पृथिव्यै०
इतिवैराजन्यासहोम: ॥११॥
हिरण्यगर्भाय० कृष्णाय० रुद्राय० यमाय० अश्विभ्यां० वैश्वानराय० मरुभ्द्यो० वसुभ्यो०
रुद्रेभ्यो० आदित्येभ्यो० सरस्वत्यै० इंद्राय० बलये० प्रल्हादाय० विश्वकर्मणे० नारदाय० अनंताय० दिग्भ्यो० वरूणाय० मित्राय० विश्वेभ्योदेवेभ्यो० पितृभ्यो० यक्षेभ्यो० राक्षसेभ्यो० पिशाचेभ्यो० असुरेभ्यो० विध्याधरेभ्यो० ग्रहेभ्यो० गुह्यकेभ्यो० पूतनादिभ्यो० गंधर्वेभ्यो० कार्तिकेयाय० गणेशायन० ॥ इतिदेवयोनिन्यासहोम: ॥१२॥
मत्स्याय० कूर्माय० वराहाय० नारसिंहाय० वामनाय० परशुरामाय० रामाय० कृष्णाय० बौध्दाय० कलंकिने० केशवाय० नारायणाय० माधवाय० गोविंदाय० विष्णवे० मधुसूदनाय० त्रिविक्रमाय० वामनाय० श्रीधराय० हृषीकेशाय० पद्मनाभाय० दामोदराय० ॥ इतिमूर्तिन्यासहोम: ॥१३॥
अश्वमेधाय० नरमेधाय० राजसूयाय० गोसवाय० द्वादशाय० अहीनेभ्यो० सर्वजिभ्ध्यो० सर्वमेधाय० अग्निमोष्टाय० अतिरात्राय० अप्तोर्यामाय० षोळशिने० उक्थ्याय० वाजपेयाय० अत्यग्निष्टोमाय० चातुर्मासेभ्यो० सौत्रामण्यै० पश्चिष्टिभ्यो० दर्शाय० पौर्णमासाय० सर्वेष्टिभ्यो० स्वाहाकाराय० वषट्‍काराय० पंचमहायज्ञेभ्यो० आहवनीयाय० दक्षिणाग्नये० गार्हपत्याग्रये० वेध्यै० प्रवर्ग्याय० सवनेभ्यो० इध्मेभ्यो० दर्भेभ्यो० ॥ इतिगुणन्यासहोम: ॥१४॥
ततोमूलमंत्रेणदशाहुतय: ॥ इतिमूलमंत्रन्यासहोम: ॥१५॥
धर्माय० ज्ञानाय० वैराग्याय० ऐश्वर्याय० ॥ इतिगुणन्यासहोम: ॥१६॥
खड्गाय० मुसलाय० शार्ड्गाय० हलाय० चक्राय० शंखाय० गदायै० पद्माय० शैवे वज्राय० दंडाय० शक्तये० शूलाय० खड्गाय० पाशाय० अंकुशाय० ध्वजाय० चक्राय० पद्माय० ॥ इत्यायुधन्यासहोम: ॥
लक्ष्म्यै० सरस्वत्यै० रत्यै० प्रीत्यै० कीर्त्यै० शांत्यै० पुष्टयै० तुष्टयै० ॥ इतिशक्तिन्यासहोम: ॥
देवमंत्रस्यहृदयायनम:स्वाहा शिरसेनम:० शिखायै० कवचाय० नेत्रत्रयाय० अस्त्रायफट्‍० श्रीवत्साय० कौस्तुभाय० वनमालायै० ॥ इत्यंगन्यासहोम: ॥
विष्णुपक्षेषोडशन्यासातिरिक्तोक्तद्वादशाक्षरमंत्रन्यासहोम: ॥ सचैचं ॥ ॐ ओंकारायन
म: स्वाहा नकारायन० मोकारायन० भकारायन० गकारायन० वकारायन० तेकारायन० वाकारायन० सुकाराय० देकारायन० वाकारायन० यकाराय० ॥
इतिद्वादशाक्षरमंत्रन्यासहोम: ॥
प्राणाय० अपानाय० व्यानाय० उदानाय० समानाय० पुरुषाय० ॐ कारायपुरुषात्मनेनम:
स्वाहा मकारायजीवात्मनेनम:० भकारायप्राणतत्त्वायजीवोपाधयेनम:स्वाहा वकारायबु
ध्दयात्मने० फकाराय अहंकारात्मनेपकारायमनआत्मने० नकारायशब्दतन्मात्रात्मने०
धकारायस्पर्शतन्मात्रात्मने० दकारायरुपतन्मात्रात्मने० थकारायरसतन्मात्मने० तकाराय
गंधतन्मात्रात्मने० णकारायश्रोत्रात्मने० ढकारायत्वगात्मने० डकारायचक्षुरात्मने० ठकारायजिव्हात्मने० टकारायघ्राणात्मने० अकारायवागात्मने० झकारायपाण्यात्मने० जकारायपादात्मने० छकारायपाय्वात्मने० चकारायउपस्थात्मने० डकारायपृथिव्यात्मने० धकारायअबात्मने० गकाराय तेजआत्मने० खकारायवाय्वात्मने० ककारायआकाशात्मने०
शकारायपुंडरीकात्मने० षकारायसूर्यात्मने० सकारायसोमात्मने० रकारायवन्ह्यात्मने० षकारायपुरुषात्मने० यकारायसर्वात्मने० रकारायसर्वात्मने० वकारायअनुग्रहात्मने० संसर्वभूतात्मने० ळकारायहंसात्मने० क्षकारायकोपात्मने० आत्मतत्त्वाय० आत्मतत्त्वाधिप
येब्रह्मणेन० विध्यातत्त्वाय० विध्यातत्त्वाधिपतयेविष्णवेन० शिवतत्त्वाय० शिवतत्त्वाधिप
तयेशिवाय० अप्तत्वाय० तेजस्तत्त्वाय० वायुतत्त्वाय० आकाशतत्त्वाय० गंधतत्त्वाय० रसतत्त्वाय० रुपतत्त्वाय० स्पर्शतत्त्वाय० शब्दतत्त्वाय० घ्राणतत्त्वाय० जिव्हातत्त्वाय० चक्षुस्तत्त्वाय० वाक् तत्त्वाय० श्रोत्रतत्त्वाय० पायुतत्त्वाय० उपस्थतत्त्वाय० हस्ततत्त्वाय० पादतत्त्वाय० वाकत् त्त्वाय० मनस्तत्त्वाय० बुध्दितत्त्वाय० अहंकारतत्त्वाय० सत्वाय० रजसेन० तमसेन० पुरुषतत्त्वाय० रागतत्वाय० विज्ञानतत्त्वाय० नीतितत्वाय० तर्ककलातत्वाय० मायातत्त्वाय० ईश्वरतत्त्वाय० सदाशिवतत्त्वाय० शक्तितत्त्वाय० शिवतत्त्वाय० ॥ इतिजीवन्यासहोम: ॥
इत्येतेषोडशन्यासा: सर्वदेवसाधारणा: ॥ विष्णुश्चेद्विशेषन्यासहोम: ॥ सचयथा ॥
ॐ केशवायानम:स्वाहा नंनारायणाय० मोंमाधवाय० भंगोविंदायनम: गंविष्णवे० वंमधु
सुदनाय० तेंत्रिविक्रमाय० वांवामनाय० सुश्रीधराय० देंहृषीकेशाय० वांपद्मनाभाय० यंदामोदराय० ॥ इतिद्वादशाक्षरमूर्तिन्यासहोम: ॥
ॐ हृदयाय० विष्णवेन० ब्रह्मणे० ध्रुवाय० चक्रिणे० शंभवे० विज्ञानाय० सावित्राय० चक्ररुपाय० पिंगलास्त्रायनम:स्वाहा ॥ इत्यष्टांगमूर्तिन्यासहोम: ॥
अथपुरुषसूक्तन्यासहोम: ॥ प्रत्यृचंस्वाहाकार: ॥ ॐ सहस्त्रशीर्षा० गुलंस्वाहा पुरुषएवेदं० एतावानस्यमहिमा० त्रिपादूर्ध्व० तस्माद्विराळजायत० यत्पुरुषेण० तंयज्ञंबर्हिषि० तस्माध्यज्ञात्सर्वहुत:संभृतं० तस्माध्यज्ञात्सर्वहुतऋच:० तस्मादश्वा० यत्पुरुषं० ब्राह्मणोस्य० चंद्रमामनसो० नाभ्याआसी० सप्तास्या० यज्ञेनयज्ञ० ॥
अथोत्तरनारायणन्यासहोम: ॥
ॐ अभ्ध्य:संभूत० वेदाहमेतं० प्रजापति:० योदेवेभ्य० रुचंब्राह्मं ह्रीश्चतेलक्ष्मीश्च० ६ ॥
अथाविधवासितपिंडियाकायांन्यासस्तस्येदानींहोम: ॥ ॐ यंथंभंफट्‍लक्ष्म्यैनम:स्वाहा हृद
यायनम: शिरसेस्वाहा शिखायै० कवचाय० नेत्रत्रयाय० अस्त्राय० पृथिवीमूर्तये० पृथिवीमूर्त्यधिपतयेशर्वाय० अग्निमूर्तये० अग्निमूर्त्यधिपतयेपशुपतये० यजमानमूर्तये०
यजमानमूर्त्यधिपतयेउग्राय० अर्कमूर्तये० अर्कमूर्त्यधिपतयेरुद्राय० जलमूर्तये० जलमूर्त्य
धिपतयेभवाय० वायुमूर्तये० वायुमूर्त्यधिपतयेईशाना० सोममूर्तये० सोममूर्त्यधिपतयेमहा
देवाय० आकाशमूर्तये० आकाशमूर्त्यधिपतयेभीमाय० ॥
इत्यधिवासितपिंडिकान्यासमंत्रहोम: ॥ अथगर्भागारेस्थपितपिंडिकायांतत्त्वन्यासस्तस्य
होम: ॥
आत्मतत्त्वायनम:स्वाहा आत्मतत्त्वाधिपतये० क्रियाशक्त्यै० शिवतत्त्वाय० शिवतत्त्वाधिप
तये० इच्छाशक्त्यै० विध्यातत्त्वाय० विध्यातत्त्वाधिपतये० आधारशक्त्यै० ॥
देवेजीवन्यासानंतरंपंचोपनिषन्मंत्रन्यासस्तस्येदानींहोम: ॥ ॐ पांपरायपरमेष्ठयात्मने
नम:स्वाहा वांपरायपुरुषात्मने० रांपरायविश्वात्मने० लांपरायनिवृत्त्यात्मने० वांपरायसर्वा
त्मने० ॥५॥
अथपृथिव्यादिपंचमहाभूतन्यासहोम: ॥ ॐ स्योनापृथिवि० स्वाहेतिपृथिव्या: १ ॐ अप्सु
मेसोमो० षजी:स्वाहाइत्यपां २ शुक्रमसीतितेजस: ३ वायोशतमितिवायो: ४ नासदासीदि
त्याकाशस्य आदित्प्रत्नस्येतिवा ५ इतिषोडशन्यासमंत्रहोमा: ॥
एतेन्यासहोमा:ईशानमुख्याचार्यकुंडएवकर्तव्या: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP