संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १२

विष्णुधर्माः - अध्याय १२

विष्णुधर्माः

घृतप्रस्थेन पापं सः सकलं वै व्यपोहति १

कपिलां विप्रमुख्याय ददात्यनुदिनं हि यः ।
घृतस्नानं च देवस्य तस्मिन्काले समं हि तत् २

स्नाप्यमानं च पश्यति ये घृतेनोत्तरायणे ।
ते यान्ति विष्णुसालोक्यं सर्वपापविवर्जिताः ३

इति विष्णुधर्मेषूत्तरायणव्रतं नाम द्वादशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP