संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ३०

विष्णुधर्माः - अध्याय ३०

विष्णुधर्माः


अथ त्रिंशोऽध्यायः ।
दाल्भ्य उवाच ।
सर्वकामानवाप्नोति समाराध्य जनार्दनम् ।
प्रकारैर्बहुभिर्ब्रह्मन्यान्यानिच्छति चेतसा १

नॄणां स्त्रीणां च विप्रर्षे नान्यच्छोकस्य कारणम् ।
अपत्यादधिकं किञ्चिद्विद्यते ह्यत्र जन्मनि २

अपुत्रता महद्दुःखमतिदुःखं कुपुत्रता ।
अपुत्रः सर्वदुःखानां हेतुभूतो मतो मम ३

धन्यास्ते ये सुतं प्राप्य सर्वदुःखविवर्जितम् ।
शस्तं प्रशान्तं बलिनं परां निर्वृतिमागताः ४

स्वकर्मनिरतं नित्यं देवद्विजपरायणम् ।
शास्त्रज्ञं धर्मतत्त्वज्ञं दीनानाथजनाश्रयम् ५

विनिर्जितारिं सर्वस्य मनोहृदयनन्दनम् ।
देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ६

मित्रस्वजनसम्मानलब्धनिर्वाणमुत्तमम् ।
यः प्राप्नोति सुतं तस्मान्नान्यो धन्यतरो भुवि ७

सोऽहमिच्छामि तच्छ्रोतुं त्वत्तः कर्म महामुने ।
येनेदृग्लक्षणः पुत्रः प्राप्यते भुवि मानवैः ८

पुलस्त्य उवाच ।
एवमेतन्महाभाग पित्रोः पुत्रसमुद्भवम् ।
दुःखं प्रयात्युपशमं तेन येनेह केनचित् ९

अत्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने ।
उत्पत्तौ कार्तवीर्यस्य हैहयस्य महात्मनः १०

कृतवीर्यो महीपालो हैहयानामभूत्पुरा ।
तस्य शीलधना नाम बभूव वरवर्णिनी ।
पत्नी सहस्रप्रवरा महिषी शीलमण्डना ११

सा त्वपुत्रा महाभागा मैत्रेयीं पर्यपृच्छत ।
गुणवत्पुत्रलाभाय कृतासनपरिग्रहाम् १२

तया च पृष्टा वै सम्यग्मैत्रेयी ब्रह्मवादिनी ।
कथयामास परमं नाम्नानन्तव्रतं व्रतम् १३

सर्वकामफलावाप्तिकारकं पापनाशनम् ।
तस्याः सा पुत्रलाभाय राजपुत्रास्तपस्विनी १४

मैत्रेय्युवाच ।
योऽयमिच्छेन्नरः कामं नारी वा वरवर्णिनि ।
स तं समाराध्य विभुं समाप्नोति जनार्दनम् १५

मार्गशीर्षे मृगशिरो भीरु यस्मिन्दिने भवेत् ।
तस्मिन्सम्प्राश्य गोमूत्रं स्नातो नियतमानसः १६

पुष्पैर्धूपैस्तथा गन्धैरुपहारैः स्वशक्तितः ।
वामपादमनन्तस्य पूजयेद्वरवर्णिनि १७

अनन्तः सर्वकामानामनन्तं भगवान्फलम् ।
ददात्वनन्तं च पुनस्तदेवास्त्वन्यजन्मनि १८

अनन्तपुण्योपचयं करोत्येतन्महाव्रतम् ।
यथाभिलषितावाप्तिं कुर्वन्मा क्षयमेतु च १९

इत्युच्चार्याभिपूज्यैनं यथावद्विधिना नरः ।
समाहितमना भूत्वा प्रणिपातपुरःसरम् २०

विप्राय दक्षिणां दद्यादनन्तः प्रीयतामिति ।
समुच्चार्य ततो नक्तं भुञ्जीयात्तैलवर्जितम् २१

ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम् ।
वामामभ्यर्चयेत्कृत्वा गोमूत्रप्राशनं बुधः २२

अनन्तः सर्वकामानामिति चोच्चारयेद्बुधः ।
भुञ्जीत च तथा विप्रं वाचयित्वा यथाविधि २३

माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत् ।
स्कन्धं च फल्गुनीयोगे फाल्गुने मासि भामिनि २४

चतुर्ष्वेतेषु गोमूत्रप्राशनं नृपनन्दिनि ।
ब्राह्मणाय तथा दद्यात्तिलान्कनकमेव च ।
देवस्य दक्षिणस्कन्धं चैत्रे चित्रासु पूजयेत् ।
तथैव प्राशनं चात्र पञ्चगव्यमुदाहृतम् २६

विप्रे वाचनके दद्याद्यावन्मासचतुष्टयम् ।
वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम् २७

तथैवोक्तयवान्दद्यात्तद्वन्नक्तं भुजिक्रिया ।
कटिपूजां च ज्येष्ठासु ज्येष्ठमूले शुभव्रते २८

आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे ।
पदद्वयं च श्रवणे श्रावणे सुभ्रु पूजयेत् २९

घृतं विप्राय दातव्यं प्राशनीयं तथा दधि ।
कार्त्तिकान्तेषु मासेषु प्राशनं दानमेव च ३०

एतदेव समाख्यातं देवं तद्वच्च पूजयेत् ।
गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत् ।
तद्वदाश्वयुजे पूज्यं हृदयं चाश्विनीषु वै ३१

कुर्यात्समाहितमनाः स्नानप्राशनशौचवान् ।
अनन्तशिरसः पूजां कार्त्तिके कृत्तिकासु च ३२

यस्मिन्यस्मिन्दिने पूजा तत्र तत्र तदा दिने ।
नामानन्तस्य जप्तव्यं क्षुतप्रस्खलितादिषु ३३

घृतेनानन्तमुद्दिश्य पूर्वमासचतुष्टयम् ।
कुर्वीत होमं चैत्रादौ शालिना कुलनन्दिनि ३४

क्षीरेण श्रावणादौ तु होमं मासचतुष्टयम् ।
शस्तं तु सर्वमासेषु हविष्यान्नं च भोजनम् ३५

एवं द्वादशभिर्मासैः पारणं त्रितयं शुभे ।
पारिते समवाप्नोति सर्वानेव मनोरथान् ३६

पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः ।
प्रार्थयद्भिश्च कर्तव्यमारोग्यबलसम्पदम् ३७

एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम् ।
अनन्तव्रतसञ्ज्ञं वै सर्वपापप्रणाशनम् ३८

तत्कुरुष्वैव देवि त्वं व्रतं शीलधने वरम् ।
विशिष्टं सर्वलोकस्य यदि पुत्रमभीप्ससि ३९

पुलस्त्य उवाच ।
इति शीलधना श्रुत्वा मैत्रेयीवचनं शुभम् ।
चचारैतद्व्रतवरं सुसमाहितमानसा ४०

पुत्रार्थिन्यास्ततस्तस्या व्रतेनानेन सुव्रत ।
विष्णुस्तुतोष तुष्टे च विष्णौ सा सुषुवे सुतम् ४१

तस्य वै जातमात्रस्य प्रववावनिलः शिवः ।
नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत् ४२

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ।
प्रजगुर्दिवि गन्धर्वा ननृतुश्चाप्सरोगणाः ।
धर्मे मनः समस्तस्य दाल्भ्य लोकस्य चाभवत् ४३

तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै ।
कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः ४४

तेनापि भगवान्विष्णुर्दत्तात्रेयस्वरूपवान् ।
आराधितोऽतिमहता तपसा दाल्भ्य भूभृता ४५

तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम् ।
ददौ शौर्यबले चातिसकलान्यायुधानि च ४६

स च वव्रे वरं देव वधस्त्वत्तो भवेदिति ।
पुरानुस्मरणं ज्ञानं भीतानां चार्तिनाशनम् ।
स्मरणादुपकारित्वं जगतोऽस्य जगत्पते ४७

तमाह देवदेवेशः पुण्डरीकनिभेक्षणः ।
सर्वमेतन्महाभाग तव भूप भविष्यति ४८

यश्च प्रभाते रात्रौ च त्वां नरः कीर्तयिष्यति ।
नमोऽस्तु कार्तवीर्यायेत्यभिधास्यति चैव यः ।
तिलप्रस्थप्रदानस्य स नरः पुण्यमाप्स्यति ४९

अनष्टद्रव्यता चैव तव नामाभिकीर्तनैः ।
भविष्यति महीपालेत्युक्त्वा तं प्रययौ हरिः ५०

स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात् ।
पालयामास भूपालः सप्तद्वीपां वसुन्धराम् ५१

तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः ।
जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः ५२

अनन्तव्रतमाहात्म्यादासाद्य तनयं च तम् ।
पित्रोः पुत्रोद्भवं दुःखं नासीत्स्वल्पमपि द्विज ५३

एवमेतत्समाख्यातमनन्ताख्यं व्रतं तव ।
यच्चीर्त्वा राजपत्नी सा कार्तवीर्यमसूयत ५४

यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः ।
स्त्री वा दुःखमपत्योत्थं सप्त जन्मानि नाश्नुते ५५

इति विष्णुधर्मेषु अनन्तव्रतं नाम त्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP