Dictionaries | References

अन्वयः

   
Script: Devanagari

अन्वयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वंशपरम्परायां पितरं पितामहं प्रपितामहं च अथवा पुत्रं पौत्रं प्रपौत्रं च अधिकृत्य कृतायां गणनायां क्रमेण स्थानम्।   Ex. तृतीयाद् अन्वयाद् अनन्तरम् अस्माकं गृहे कन्या अजायत।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
जननम् उपजननम्
Wordnet:
asmপুৰুষ
bdआथाल
gujપેઢી
kanತಲೆ ಮಾರು
kasپیٖر
kokपिळगी
marपिढी
mniꯃꯤꯔꯣꯜ
nepपीढी
oriପିଢ଼ି
panਪੀੜੀ
tamதலைமுறை
telతరము
urdپشت , نسل
   See : सम्पर्कः, सम्बन्धः, कुलम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP