श्री नारदीयमहापुराणम् - षडुत्तशततमोऽध्यायः
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
ब्रह्योवाच ॥
शृणु वत्स मरीचे त्वं पुराणं कूर्मसंज्ञकम् ॥ लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः ॥१॥
धर्मार्थकाममोक्षाणां माहात्म्यं च पृथक्पृथक् ॥ इंद्रद्युम्नप्रसंगेन प्राहर्षिभ्यो दयान्वितः ॥२॥
तत्सप्तदशसाहस्त्रं सुचतुः संहितं शुभम् ॥ यत्र ब्राह्माः पुरा प्रोक्ता धर्मा नानाविधो मुने ॥३॥
नानाकथाप्रसंगेन नृणां सद्धतिदायकाः ॥ तत्र पूर्वविभागे तु पुराणोपक्रमःपुरा ॥४॥
लक्ष्मींद्रद्द्युम्नसंवादः कूर्म्मर्षिगणसंकथा ॥ वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्तनम् ॥५॥
कालसंख्या समासेन लयांते स्तवनं विभोः ॥ततः संक्षेपतः सर्गः शांकरं चरितं तथा ॥६॥
सहस्त्रनाम पार्वत्या योगस्य च निरुपणाम् ॥ भृगुवंशसमाख्यानं ततः स्वायम्भभुवस्य च ॥७॥
देवादीना समुत्पत्तिर्दक्षयज्ञाहतिस्ततः दक्षसृष्टिकथा पश्वात्कश्यपान्वयकीर्तनम् ॥८॥
आत्रेयवंशकथनं कृष्णस्यं चरितं शुभम् ॥मार्तंडकृष्णसंवादो व्यासपाण्डवसंकथा ॥९॥
युगधर्मानुकथनं व्यासजैमिनिकीर्तनम् ॥ वाराणस्याश्व माहात्म्यं प्रयागस्य ततः परम् ॥१०॥
त्रैलोक्यवर्णनं चव वेदशाखानिरुपणम् ॥ उत्तरेऽस्या विभागे तु पुरा गीतैश्वरी ततः ॥११॥
व्यासगीता ततः प्रोक्ता नानाधर्मप्रबोधिनी ॥ नानाविधानां तीर्थांना माहात्म्यं च पृथक् ततः ॥१२॥
प्रतिसर्गंप्रकथनं ब्राह्यीयं संहिता स्मृता ॥ अतः परं भागवतीसंहितार्थ निरुपणम् ॥१३॥
कथितां यत्र वर्णानां पृथग्वृत्तिरुदाहृता ॥ पादेऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः ॥१४॥
सदा चागात्मिका वत्स भोगसौख्यविवर्द्धनी ॥ द्वितीये क्षत्रियाणां तु वृत्तिः सम्यक्प्रकीर्तिता ॥१५॥
यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवस ॥ तृतीय वैश्यजातीनां वृत्तिरुक्ता चतुर्विधा ॥१६॥
यया चरितया सम्यग्लभते गतिमुत्तमाम् ॥ चतुर्थेऽस्यास्तथा पादे शुद्द्रवृत्तिरुदाहृता ॥१७॥
यया संतुष्यति श्रीशो नृणां श्रेयोविवर्द्धनः ॥ पंचमेऽस्यास्ततः पादे वृत्तिः संकरजोदिता ॥१८॥
यया चरितयाप्नोति भाविनी गतिमुत्तमाम् ॥ इत्येषा पंचपद्युक्ता द्वितीया संहिता मुने ॥१९॥
तृतीयात्रोदिता सौरी नृणां कार्यविधायिनी ॥ षोडा षट्कर्मसिर्द्धि बोधयन्ती च कामिनाम् ॥२०॥
चतुर्थी वैष्णवा नाम मोक्षदा परिकीर्तिता ॥ चतुष्पदी द्विजातीनां साक्षाद्ध्ह्यस्वरुपिणी ॥२१॥
ताः क्रमात्षट्रचतुर्द्वीषुसाहस्त्राः परिकीर्तिताः ॥२२॥
एतत्कूर्मपुराणं तु चतुर्वर्गफलप्रदम् ॥ पठतां श्रृण्वतां नृणां सर्वोत्कृष्टगतिप्रदम् ॥२३॥
लिखित्वैतत्तु यो भक्तया हेमकूर्मसमन्वितम् ॥ ब्राह्मणाया यने दद्यात्स याति परमां गतिम् ॥२४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे कूर्मपुराणानुक्रमणीकथनं नाम षडुत्तशततमोऽध्यायः ॥१०६॥
N/A
References : N/A
Last Updated : June 06, 2011
TOP