पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय १

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अथ श्रीस्कांदे महापुराणे द्वितीये वैष्णवखंडे पुरुषोत्तम (जगन्नाथ) क्षेत्र- माहात्म्य प्रारंभः ॥

॥ श्रीगणेशाय नमः ॥

अथ पुरुषोत्तम (जगन्नाथ) क्षेत्रमाहात्म्य प्रारम्भः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥
॥ मुनय ऊचुः ॥
भगवन्सर्वशास्त्रज्ञ सर्वतीर्थमहत्त्ववित् ॥
कथितं यत्त्वया पूर्वं प्रस्तुते तीर्थकीर्तने ॥
पुरुषोत्तमाख्यं सुमहत्क्षेत्रं परमपावनम् ॥२॥
यत्रास्ते दारवतनुः श्रीशो मानुषलीलया ॥
दर्शनान्मुक्तिदः साक्षात्सर्वतीर्थफलप्रदः ॥३॥
तन्नो विस्तरतो ब्रूहि तत्क्षेत्रं केन निर्मितम् ॥
ज्योतिःप्रकाशो भगवान्साक्षान्नारायणः प्रभुः ॥४॥
कथं दारुमयस्तस्मिन्नास्ते परमपूरुषः ॥
वद त्वं वदतां श्रेष्ठ सर्वलोकगुरो मुने ॥५॥
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥
॥ जैमिनिरुवाच ॥
शृणुध्वं मुनयः सर्वे रहस्यं परमं हि तत् ॥६॥
अवैष्णवानां श्रवणे भक्तिस्तव न जायते ॥
यस्य संकीर्तनादेव सकलं लीयते तमः ॥७॥
यद्यप्येष जगन्नाथः सर्वगः सर्वभावनः ॥
स्कन्देन कथितं पूर्वं श्रुत्वा शंभोर्मुखाम्बुजात् ॥
संति क्षेत्राणि चान्यानि सर्वपापहराणि वै ॥८॥
एतत्क्षेत्रं परं चास्य वपुर्भूतं महात्मनः ॥
स्वयं वपुष्मांस्तत्रास्ते स्वनाम्ना ख्यापितं हि तत् ॥९॥
तत्र ये स्थातुमिच्छंति तेपि सर्वे हतांहसः ॥
किं पुनस्तव तिष्ठंतो ये पश्यन्ति गदाधरम् ॥१०॥
अहो तत्परमं क्षेत्रं विस्तृतं दशयोजनम् ॥
तीर्थराजस्य सलिलादुत्थितं वालुकाचितम् ॥११॥
नीलाचलेन महता मध्यस्थेन विराजितम् ॥
एकस्तनमिव पृथ्व्याः सुदूरात्परिभावितम् ॥१२॥
वराहरूपिणा पूर्वं समुद्धृत्य वसुन्धराम् ॥
सर्वतः सुसमां कृत्वा पर्वतैः सुस्थिरीकृताम् ॥१३॥
सृष्ट्वा चराचरं सर्वं तीर्थानि सरिदब्धिकान् ॥
क्षेत्राणि च यथास्थानं संनिवेश्य यथा पुरा  १४॥
ब्रह्मा विचिन्तयामास सृष्टिभारनिपीडितः ॥
पुनरेतां क्रियां गुर्वीं नारभेय कथं त्विति ॥१५॥
तापत्रयाभिभूता हि मुच्यंते जंतवः कथम् ॥
एवं चिन्तयमानस्य मतिरासीत्प्रजापतेः ॥१६॥
मुक्त्येककारणं विष्णुं स्तोष्ये ऽहं परमेश्वरम् ॥
॥ ब्रह्मोवाच ॥
नमस्ते जगदाधार शङ्खचक्रगदाधर ॥१७॥
यन्नाभिपंकजादेव जातोऽहं विश्वसृष्टिकृत् ॥
परमार्थस्वरूपं ते त्वं वै वेत्सि जगन्मय ॥१८॥
यन्मायया जगत्सर्वं निर्मितं महदादिकम् ॥
यन्निःश्वाससमुद्भूतं शब्दब्रह्म त्रिधाऽभवत् ॥१९॥
उपजीव्य तदेवाहमसृजं भुवनानि वै ॥
त्वत्तो नान्यः स्थूलसूक्ष्मदीर्घह्रस्वादि किंचन ॥२०॥
विकारभेदैर्भगवंस्त्वमेवेदं चराचरम् ॥
कटकादि यथा स्वर्णं गुणत्रयविभागशः ॥२१॥
स्रष्टा सृज्यं त्वमेवात्र पोष्टा पोष्यं जगत्प्रभो ॥
आधारो ध्रियमाणं च धर्त्ता त्वं परमेश्वर ॥२२॥
त्वत्प्रेरितमतिः सर्वश्चरते च शुभाऽशुभम् ॥
ततः प्राप्नोति सदृशीं त्वयैव विहितां गतिम् ॥२३॥
जगतोऽस्य गतिर्भर्त्ता साक्षी त्वं परमेश्वर ॥
चराचरगुरो सर्वजीवभूत कृपामय ॥
प्रसीदाद्य जगन्नाथ नित्यं त्वच्छरण्यस्य मे ॥२४॥
॥ जैमिनिरुवाच ॥
एवं संस्तूयमानश्च ब्रह्मणा गरुडध्वजः ॥
नीलजीमूतसंकाशः शंखचक्रादिचिह्नितः ॥२५॥
पतगेंद्रसमारूढः स्फुरद्वदनपंकजः ॥
आविरासीद्द्विजश्रेष्ठा विवक्षुः स्फुरिताधरः ॥२६॥
॥ श्रीभगवानुवाच ॥
यदर्थं मां स्तुषे ब्रह्मन्न शक्यः प्रतिभाति सः ॥२७॥
अनाद्यविद्या सुदृढा सुश्छेद्या कर्मबंधनैः ॥
प्रभवंत्यां कथं तस्यां ह्रीयेते मृतिजन्मनी ॥२८॥
तथापि चेदत्र कृते व्यवसायस्तवानघ ॥
क्रमेण येन हि भवेत्तत्ते वक्ष्यामि कारणम् ॥२९॥
अहं त्वं त्वमहं ब्रह्मन्मन्मयं चाखिलं जगत् ॥
चिस्ते यत्र मे तत्र नान्यथेति विचारय ॥३०॥
सागरस्योत्तरे तीरे महानद्यास्तु दक्षिणे ॥
स प्रदेशः पृथिव्यां हि सर्वतीर्थफलप्रदः ॥३१॥
तत्र ये मनुजा ब्रह्मन्निवसंति सुबुद्धयः ॥
जन्मांतरकृतानां च पुण्यानां फलभागिनः ॥३२॥
नाल्पपुण्याः प्रजायंते नाभक्ता मयि पद्मज ॥
एकाम्रकाननाद्यावद्दक्षिणोदधितीरभूः ॥३३॥
पदात्पदाच्छ्रेष्ठतमः क्रमात्परमपावनः ॥
सिन्धुतीरं तु यो बह्मन्राजते नीलपर्वतः ॥३४॥
पृथिव्यां गोपितं स्थानं तव चापि सुदुर्लभम् ॥
सुरासुराणां दुर्ज्ञेयं माययाछादितं मम ॥३५॥
सर्वसंगपरित्यक्तस्तत्र तिष्ठामि देहभृत् ॥
क्षराक्षरावतिक्रम्य वर्त्तेऽहं पुरुषोत्तमे ॥३६॥
सृष्ट्या लयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् ॥
यथा मां पश्यसि ब्रह्मन्रूपं चक्रादिचिह्नितम् ॥३७॥
ईदृशं तत्र गत्वैव द्रक्ष्यसे मां पितामह ॥
नीलाद्रेरंतरभुवि कल्पन्यग्रोधमूलतः ॥३८॥
वारुण्यां दिशि यत्कुण्डं रौहिणं नाम विश्रुतम् ॥
तत्तीरे निवसन्तं मां पश्यन्तश्चर्मचक्षुषा ॥३९॥
तदम्भसा क्षीणपापा मम सायुज्यमाप्नुयुः ॥
तत्र व्रज महाभाग दृष्ट्वा मां ध्यायतस्तव ॥४०॥
प्रकाशं यास्यते तस्य क्षेत्रस्य महिमाऽपरः ॥
आश्चर्यभूतः परमस्तवापि च भविष्यति ॥४१॥
श्रुतिस्मृतीहासपुराणगोपितं मन्मायया तन्न हि कस्य गोचरम् ॥
प्रसादतो मे स्तुवतस्तवाधुना प्रकाशमायास्यति सर्वगोचरम् ॥४२॥
व्रतेषु तीर्थेषु च यज्ञदानयोः पुण्यं यदुक्तं विमलात्मनां हि तत् ॥
अहर्निवासाल्लभतेऽत्र सर्वं निःश्वास वासात्खलु चाश्वमेधिकम् ॥४३॥
इत्यादिश्य विधिं विप्रास्तदासौ पुरुषोत्तमः ॥
पश्यतस्तस्य तत्रैव प्रभुरन्तरधीयत ॥४४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : September 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP