पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीरुवाच ॥
साधु ते बुद्धिरुत्पन्ना विष्णोः संनिधिमाश्रिता ॥
अद्भुतं कथयाम्येतत्क्षेत्रस्य रविनंदन ॥१॥
यथाहं भगवद्वक्षः स्थलस्था ददृशे पुरा ॥
चराचरे जगत्यस्मिन्प्रलीने प्रलये यम ॥२॥
एतत्क्षेत्रमहं चैव द्वे एवोपस्थिते तदा॥
स तदा सप्तकल्पायुर्मृकंडोरात्मजो मुनिः॥३॥
प्रणष्टे स्थावरचरे निमग्नः प्रलयार्णवे॥
नावस्थानमवाप्यैव शर्म लेभे न कुत्रचित्॥४॥
जलार्णवे भ्राम्यमाणः प्रलये स इतस्ततः॥
पुरुषोत्तमसादृश्ये क्षेत्रे स वटमैक्षत॥ ५॥
उत्प्लुत्योत्प्लुत्य मूलं तु न्यग्रोधस्य समीपतः॥
शुश्राव बाल वचनं मार्कण्डेय ममांतिकम् ॥६॥
प्रविश्य दुःखमतुलं जहीहि खलु मा शुचः ॥
तच्छ्रुत्वा चित्रवचनमप्रतर्क्यं तदा मुनिः ॥७॥
विस्मयं परमं लेभे स्वदुःखं नाप्यचिन्तयत् ॥
वारिभिः शीर्यते नैतद्दह्यते कालवह्निना ॥८॥
संवर्तकादिभिर्नैतच्छोष्यते नापि चाल्यते ॥
एकार्णवे महाघोरे नौरिव क्षेत्रमीक्ष्यते ॥९॥
तत्रायं यूपसदृशो न्यग्रोधस्तिष्ठते महान् ॥
यं गृहीत्वा क्षेत्रमिदं न्यग्रोध ईशितुस्तनुः ॥१०॥
महाप्रलय वातेन शाखा नास्य हि कम्पते ॥
तस्याधस्तात्स हि मुनिः स्थित्वा चैतदचिंतयत् ॥११॥
एकार्णवेऽस्मिन्प्रलये नष्टे स्थावरजंगमे ॥
भूप्रदेशः स्थिरतरः कथमेष विभाव्यते ॥१२॥
यत्रायं शाखिप्रवरः कोमलः परिदृश्यते ॥
मार्कंडेयागच्छ मुहुरिति सप्रश्रयं वचः ॥१३॥
कुतो निराश्रमियदं चिन्तयन्निति स प्लवन् ॥
शंखचक्रगदापाणिं नारायणमलोकयत् ॥१४॥
तदंगपद्मासनगां मां च वैवस्वतैक्षत ॥
विवशो जलवाताभ्यां तदा सुस्थो व्यवस्थितः ॥१५॥
हृष्टांतरात्मा स मुनिरावां साष्टांगमानतः ॥
प्रसादनाय देवस्य स्तोत्रमेतदुदाहरत् ॥१६॥
॥ मार्कंडेय उवाच ॥
त्वत्पादपद्मानुसरानुषंगं रुद्रेंद्रपद्मासनसम्पदाढ्यम् ॥
त्वद्भक्तिहीनं परितः प्रतप्तं दीनं परित्राहि कृपांबुधे माम् ॥१७॥
ब्रह्मादिभिर्यत्परिचर्यमाणं पदाम्बुजद्वन्द्वमचिंत्यशक्ति ॥
श्वः श्रेयसप्राप्तिनिदानतत्त्वं दीनं परित्राहि कृपाम्बुधे माम् ॥१८॥
यदंगभूतं जगदण्डमेतदनेककोटि प्रगुणं विभाति ॥
लीलाविलासस्थितिसृष्टिलीनं तन्मां सुदीनं परिरक्ष विष्णो ॥१९॥
एकं सुवर्णं कटकादिभेदैर्नाना यथा वा नभसोदितोऽर्कः ॥
आधारवैषम्यजलेषु तादृग्विभाव्यसे निर्गुण एक एव ॥२०॥
अशेषसंपूर्णरुचिप्रहीणोपादानसंकल्पविवर्जितोऽपि ॥
दीनानुकंपानुगुणं बिभर्षि युगे युगे देहमपारशक्ते ॥२१॥
त्वत्पादपद्मं जगदीश पूर्वमसेव्यतानात्मधिया मया यत् ॥
तत्कर्मणा दारुणपाकभाजं दीनं परित्राहि कृपांबुधे माम् ॥२२॥
अशेषलोकस्थितिसृष्टिलीनविलासि यत्ते त्रिगुणं विभाति ॥
वपुर्महात्मन्महदादिहेतुर्हेतोर्नमस्ते प्रकृतेः परस्य ॥२३॥
सर्वत्र गत्वा बृहदप्रमेयं प्रवर्द्धमानं त्वयि बृंहितं च ॥
तद्बह्मरूपं परिणामहेतुं स्वाध्यात्मविश्वात्मकमाश्रयामि ॥२४॥
एकार्णवे महाघोरे नावस्थातुं प्रदेशभूः ॥
अस्ति लक्ष्मीपते मेघवारिवातप्रकंपनात् ॥२५॥
त्राहि विष्णो जगन्नाथ मग्नं संसारसागरे ॥
मामुद्धरास्माद्गोविंद कृपापांगविलोकनात ॥२६॥
॥ श्रीरुवाच ॥
स्तुवंतमेवं ब्रह्मर्षि साक्षान्नारायणो विभुः ॥
विलोक्यानुग्रहदृशा वाक्यं चेदमुवाच ह ॥२७॥
॥ श्रीभगवानुवाच ॥
मार्कंडेय सुदीनोऽसि मामज्ञाय द्विजोत्तम ॥
दुश्चरं तु तपस्तप्तं दीर्घायुस्तेन केवलम् ॥२८॥
शयानं पत्रपुटके पश्य कल्पवटोर्ध्वगम ॥
बालस्वरूपं सर्वेषां कालात्मानं महामुने ॥
प्रविश्य विस्तृतं वक्त्रं तत्रावस्थातुमर्हसि ॥२९॥
॥श्रीरुवाच ॥
एवमुक्तो भगवता स मुनिर्विस्मिताननः ॥३०॥
आरुह्य ददृशे बालरूपं तस्याविशन्मुखे ॥
प्रविष्टः कंठमार्गेण महायामं महोदरम् ॥३१॥
तत्रासौ ददृशे विप्रो भुवनानि चतुर्दश ॥
ब्रह्मादिदिक्पालसुरान्सिद्धगंधर्वराक्षसान् ॥३२॥
ऋषीन्दिव्यऋषींश्चैव भूतलं सागरांकितम् ॥
नानातीर्थैर्नदीभिश्च पर्वतैः काननैस्तथा ॥३३॥
लक्षितं पत्तनपुरं ग्रामखर्वटकैर्युतम् ॥
पातालानि तथा सप्त नागकन्याः सहस्रशः ॥३४॥
महार्घ्यमणिसौधैश्च सुधापात्रैः समुज्ज्वलैः ॥
अनर्घ्यमणिभिर्नागैः सेवितं परमाद्भुतम् ॥३५॥
जगतां धारिणं शेषं सहस्रफणमंडितम् ॥
व्याकर्तारमशेषाणां शास्त्राणां शिष्यमध्यगम् ॥३६॥
ब्रह्मांडोदरगं वस्तु यत्किंचित्परमेष्ठिना ॥
सृष्टं सर्वं ददृशेऽसौ तत्कुक्षौ स महामुनिः ॥३७॥
नापश्यदंतं कुक्षेस्तु भ्रममाण इतस्ततः ॥
ततो विनिष्क्रम्य पुनर्ददृशे च मया सह ॥३८॥
पूर्वमालक्षितं यद्वदास्थितं पुरुषोत्तमम् ॥
विस्मयोत्फुल्लनयनः प्रणिपत्येदमब्रवीत् ॥३९॥
॥ मार्कंडेय उवाच ॥
भगवन्देवदेवेश किमद्भुतमिदं प्रभो ॥
महाप्रलयसंरोधे सृष्टिरत्र विभाव्यते ॥४०॥
त्वन्माया दुरवच्छेद्या कथं वै ज्ञायते मया ॥४१॥
॥ श्रीभगवानुवाच ॥
मुने क्षेत्रमिदं चित्रं शाश्वतं मे विभावय ॥
न सृष्टिप्रलयावत्र विद्येते न च संसृतिः ॥४२॥
सदैकरूपं पुरुषोत्तमाख्यं मुक्तिप्रदं मामिह संप्रबुध्य ॥
अत्र प्रविष्टो न पुनः प्रयाति गर्भस्थितिं सांद्रसुखस्वरूपः ॥४३॥
इत्याज्ञप्तो भगवता मार्कंडेयो महामुनिः ॥
अत्र वासं करिष्यामीत्यन्यतीर्थपराङ्मुखः ॥
प्रहृष्टवदनः प्राह प्रणिपत्य जगद्गुरुम् ॥४४॥
॥ मार्कण्डेय उवाच ॥
उवाच स तथा विष्णुं भक्तिश्रद्धासमन्वितः ॥
अनुगृह्णीष्व भगवन्क्षेत्रेस्मिन्पुरुषोत्तमे ॥
यथा स्थितो मृत्युवशं न व्रजे पुरुषोत्तम ॥४५॥
॥ श्रीभगवानुवाच ॥
अत्र स्थितिं मे विप्रर्षे क्षेत्रे मोक्षप्रसाधके ॥४६॥
करिष्यामि न संदेहो यावदाभूतसंप्लवम् ॥
प्रलयावसाने तीर्थं ते रचयिष्यामि शाश्वतम् ॥४७॥
यत्तीरे तप आस्थाय मद्द्वितीयतनुं शिवम् ॥
आराध्य मदनुक्रोशान्मृत्युं जेष्यसि निश्चितम् ॥४८॥
॥ जैमिनिरुवाच ॥
एवं पुरा दत्तवरो मार्कंडेयो महामुनिः ॥
न्यग्रोधवायव्यकोणे खातं चक्रेण वै हरेः ॥४९॥
पावनं गर्तमास्थाय पूजयित्वा महेश्वरम् ॥
महता तपसा विप्रो जितवान्मृत्युमंजसा ॥५०॥
मुनेस्तस्यैव नाम्नायं प्रख्यातो गर्त उत्तमः ॥
यत्र स्नात्वा शिवं दृष्ट्वा वाजिमेधफलं लभेत् ॥५१॥
॥ श्रीरुवाच ॥
पञ्चक्रोशमिदं क्षेत्रं समुद्रांतर्व्यवस्थितम् ॥
द्विक्रोशं तीर्थराजस्य तटभूमौ सुनिर्मलम् ॥५२॥
सुवर्णवालुकाकीर्णं नीलपर्वतशोभितम् ॥
योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्मकः ॥५३॥
संयम्य विषयग्रामं समुद्रतटमास्थितः ॥
उपासितुं जगन्नाथं चतुःषष्टितमः प्रभुः ॥५४॥
यमेश्वर इति ख्यातो यमसंयमनाशनः ॥
यं दृष्ट्वा पूजयित्वा तु कोटिलिंगफलं लभेत् ॥५५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : September 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP