पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ मुनय ऊचुः  ॥
कपोतेशस्थली चापि कथं ख्याता महामुने ॥
को वा कपोतः कश्चेश एतन्नो वक्तुमर्हसि ॥१॥
॥ जैमिनिरुवाच ॥
पुरा कुशस्थली सा वै असेव्या सर्वजंतुभिः ॥
तीक्ष्णधारैः कुशाग्रैस्तु परितः कंटकैश्चिता ॥२॥
निस्तरुर्निर्जलाधारा पिशाचवसतिर्यथा ॥
यदा पूर्वं भगवतो नान्यो देवोऽपि पूज्यते ॥३॥
पूज्यः स्यामहमप्येवं स्पर्धासीद्धूर्जटेस्तदा ॥
चिंतयन्निति तस्यैव विष्णोर्भक्तौ मनोऽदधत् ॥४॥
सर्वनिर्विषये देशे स्थित्वाऽहं निष्परिग्रहः ॥
सुमहत्तप आस्थाय तोषयिष्यामि तं हरिम् ॥५॥
किं वदेयं रमेशाय का स्तुतिः शारदापतेः ॥
सर्वब्रह्मांडनाथस्य किं वान्यत्तुष्टिकारकम् ॥६॥
तस्मान्न बाह्यं वस्त्वन्यदुपयोगाय तस्य वै ॥
अंतर्यागं समास्थाय निर्व्यलीकेन चेतसा ॥७॥
भक्तेभ्य आत्मप्रददं चराचरगुरुं हरिम् ॥
आराधयिष्ये सर्वेषां पूज्यः स्यां तत्प्रसादतः ॥८॥
तत इत्यभिसंधाय ययौ पुण्यां कुशस्थलीम् ॥
समीपे नीलगोत्रस्य सर्वद्वंद्वविवर्जितः ॥९॥
ततस्तेपे तपस्तीव्रं वायुभक्षो महेश्वरः ॥
कपोत इव सूक्ष्मोऽभूदष्टमूर्तिरपि प्रभुः ॥१०॥
ततः प्रसन्नो भगवानैश्वर्यं प्रददौ तदा ॥
येनात्मतुल्यः संजातः पूजासंमाननादिषु ॥११॥
तपःप्रभावात्तस्यासीत्स्थली वृन्दावनोपमा ॥
सरस्तडागसरसी नदीभिः शोभितांतरा ॥१२॥
नानाद्रुमैर्लताभिश्च सर्वर्तुफलपुष्पकैः ॥
मधुमत्तद्विरेफाणां झंकारैर्मुखराशया ॥१३
नानापक्षिगणाकीर्णा सर्वजंतुसुखाश्रया ॥
कपोतसदृशो जातो यतः स तपसा शिवः ॥१४॥
मुरारेराज्ञया सोऽत्र कपोतेश्वरतां गतः ॥
तदाज्ञयाऽत्र वसति मृडान्या त्र्यंबकः सदा ॥१५॥
येऽर्चयन्ति कपोतेशं स्तुवन्ति प्रणमंति वा ॥
निर्धूतकल्मषास्ते वै प्रयांति पुरुषोत्तमम् ॥१६॥
अतः परं प्रवक्ष्यामि बिल्वेशमहिमां द्विजाः ॥
पातालवासिनः पूर्वं दैत्या भित्त्वा महीतलम् ॥१७॥
उपद्रवंति भूर्लोकं भक्षयन्ति जनांस्तथा ॥
भारावतरणार्थाय देवकीगर्भसंभवः ॥१८॥
पालयामास पृथिवीं यदा स भगवान्प्रभुः ॥
यादवैः पांडवैः सार्द्धं तदा तत्स्थानमागतः ॥१९॥
तीर्थराजस्य सलिले स्नात्वा तं नीलमाधवम् ॥
दूरात्प्रणम्य मनसा दैत्यद्वारमुपागतः ॥२०॥
दृष्ट्वा तद्विवरं घोरमप्रवेश्यं तु मानवैः ॥
भ्रांत्या संमोहयँल्लोकान्प्रथयञ्छिवपूज्यताम् ॥२१॥
बैल्वं फलं समादाय तत्रावाह्य त्रिलोचनम् ॥
पूजयित्वा पुरारातिं तुष्टावासुरसूदनः ॥२२॥
॥श्री भगवानुवाच ॥
नमस्ते त्रिगुणातीत गुणत्रयविभागकृत् ॥
त्रयीमय त्रयातीत त्रिकालज्ञानिने नमः ॥२३॥
शशिसूर्याग्निनेत्राय ब्रह्मण्याय वरात्मने ॥
अष्टैश्वर्यनिधानाय तुभ्यमष्टात्मने नमः ॥२४॥
यस्य रूपं तमःपारे तमोनाशनमव्ययम् ॥
अज्ञानानां तमश्छिन्नं तस्मै वितमसे नमः ॥२५॥
एवं स्वमात्मनात्मानं स्तुत्वा स भगवान्प्रभुः ॥
तस्य प्रसादाद्विवरं सुप्रवेशमपश्यत ॥२६॥
तेन मार्गेण पातालं ससैन्योऽभ्यगमत्प्रभुः ॥
हत्वा तत्र बलोदग्रान्दैत्यान्भारावतारणः ॥२७॥
पुनरागम्य तत्रैव स्थित्वा स वृषभध्वजम् ॥
संपूज्य भगवान्द्वाररोधाय स्थापयञ्छिवम् ॥२८॥
इदमाह महाबुद्धिर्भक्तिवश्यो गदाधरः ॥
धूर्जटे तिष्ठ प्रासादे रुन्धानोऽसुर निर्गमम् ॥२९॥
त्वदन्यः कः क्षमः शंभो कर्बूरबलनाशने ॥
स्थापयित्वा महादेवं ततो द्वारावतीं ययौ ॥३०॥
ततःप्रभृति बिल्वेशः पृथिव्यां ख्यातिमागतः ॥
पूर्वविधिः स बिल्वेशः क्षेत्रराजस्य भो द्विजाः ॥३१॥
तं दृष्ट्वा पापहंतारं मृड्रानीपतिमव्ययम् ॥
सर्वान्कामानवाप्नोति विपत्तिं दुस्तरां जयेत् ॥३२॥
कपोतबिल्वेश्वरयोर्माहात्म्यं कथितं तु वः ॥
अतः परं भो मुनयः किमन्यच्छ्रोतुमिच्छथ ॥३३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : October 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP