पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय १५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
ततस्ते प्रस्थिता विप्रा नीलकण्ठांतिकं मुदा ॥
प्रपूज्य तं महादेवं श्रीदुर्गां प्रणिपत्य च ॥१॥
विमुच्य स्यंदनवरं पादचाराः सहानुगाः ॥
आरोढुं नीलभूमिध्रं प्रयाताः संयतेद्रियाः ॥२॥
नानाद्रुमलताकीर्णं नानापक्षिगणाकुलम् ॥
शिलाविषमसंरोधमभितः परिवेषकम् ॥३॥
भ्रमद्भ्रमरसंभूतभ्रमकृद्गंडशैलकम्॥
दक्षिणांभोधिकल्लोलजलावृतनितंबकम् ॥४॥
अप्रतर्क्यं सदा मर्त्यैर्दुष्प्रवेश्यं महोरगैः ॥
मत्तमातंगकघटाबृंहितैर्भीषणांतरम् ॥५॥
श्वापदैश्चिरसंवासैः शस्त्राघातमवेदिभिः ॥
निर्भयैः परितः कीर्णं मृगयूथैरनेकशः ॥६॥
प्रवेष्टुकामा न प्रापुर्यदा ते मार्गमंतरम्॥
तदा नारदसंसर्गाद्विदित्वा तु गिरेः शिरः ॥७॥
आसेदुर्यत्र वसति कृष्णागुरुतरोरधः ॥
सर्वापद्भयसंहर्ता दिव्यसिंहवपुर्विभुः ॥८॥
यं दृष्ट्वा ब्रह्महत्याया लीयन्ते कोटयो नृणाम् ॥
व्यात्तास्यं भीमदशनमापिंगलसटाकुलम् ॥९॥
उग्रं त्रिनेत्रं दैत्यस्य स्वोरावुत्तानशायिनः ॥
वक्षःस्थलं दारयंतं नखरैर्वज्रदारुणैः ॥१०॥
अरुणाभं लसज्जिह्वं साट्टहासमुखं विभुम् ॥
शंखचक्रलसद्बाहुं किरीटमुकुटोज्ज्वलम् ॥११॥
नेत्रोच्छलद्वह्निकणसंत्रासितदिगन्तरम् ॥
प्रचंडाघातभूम्यंतप्रविष्टपदपंकजम् ॥१२॥
तमादिमृर्तिं ते दृष्ट्वा नारदाग्रे तदा हरिम् ॥
निर्भया ददृशुर्दूरात्प्रणेमुर्विगतज्वराः ॥१३॥
इन्द्रद्युम्नोऽपि तं दृष्ट्वा नारदोक्तौ विशस्वसे ॥
भाविकार्ये प्रत्ययवानिदमाह महामुनिम् ॥१४॥
महर्षे कृतकृत्योऽस्मि त्वं हि ज्ञाननिधिः परम् ॥
दुराराध्यो नृसिहोऽयं दर्शनेऽपि भयावहः ॥१५॥
भवादृशैः सुसेव्योयं मादृशैर्दूरतोऽपि सः ॥
दर्शनात्कृतकृत्योऽस्मि संलीनाशेषपातकः ॥१६॥
त्वत्सन्निधानादेवात्र तिष्ठामो निर्भया मुने ॥
अत्युग्र मूर्तिर्भगवान्स्वल्पवीर्यैर्नरैः कथम् ॥१७॥
आराध्यते दैत्यराजं त्रिलोकेशं विदारयन् ॥
यस्य नीलमयी मूर्तिः कृपासिंधोः स्थिता तु वै ॥१८॥
कस्मिन्स्थले मुनिश्रेष्ठ दर्शनाद्या विमुक्तिदा ॥
तन्मे दर्शय विप्रेंद्र यन्मे मुक्तिप्रदं मतम् ॥१९॥
इत्युक्तो नारदस्तस्मै दर्शयामास पावनम् ॥
स्थानं यत्र स्थितो देवः स्वर्णसैकत संवृतः ॥२०॥
पश्यैतं योजनायामं योजनद्वयमुच्छ्रितम् ॥
कल्पांतस्थायिनं भूप न्यग्रोधं मुक्तिदं नृणाम् ॥२१॥
छायायाः क्रमणाद्यस्य मुच्यते पापकंचुकात् ॥
अस्य मूले नरः प्राणांस्त्यजन्मुक्तिमवाप्नुयात् ॥२२॥
न्यग्रोधरूपं दृष्ट्वापि नारायणमकल्मषम् ॥
निष्पापो जायते मर्त्यः किमुत पूजयन्स्तुवन् ॥२३॥
अस्य मूलात्प्रतीच्यां हि नृसिंहस्योत्तरे नृप ॥
अतिष्ठन्माधवो यत्र चतुर्मूर्तिधरो विभुः ॥२४॥
अनुग्रहीतुं त्वामेव पुनरत्रोद्भविष्यति ॥
श्वेतद्वीपे यथा विष्णुर्भोगभूमौ निजालयः ॥२५॥
जंबूद्वीपे कर्मभूमौ निजं स्थानमिदं स्मृतम् ॥
स्वस्यैवातिरहस्यत्वान्न प्रकाशोस्य संमतः ॥२६॥
मोक्षाधिकारी जानाति स्थलमेतन्महीपते ॥
अविश्वासपदं नृणां दुष्कृतां हि विशेषतः ॥२७॥
अत्र याऽन्या प्रतिकृतिः पौरैर्विष्णोः प्रतिष्ठिता ॥
सापि मुक्तिप्रदा भूप किं पुनः सा स्वयंभुवा ॥२८॥
अंतर्द्धानतिरोधाने सुनिमित्ते जगत्प्रभोः॥
अनुग्रहार्थं साधूनां जायते च युगेयुगे ॥२९॥
नानावतारैर्भगवान्मत्स्यकूर्मादिकैर्नृप ॥
निमित्तनाशे च तिरोदधाति परमेश्वरः ॥३०॥
निर्निमित्तं स्थितो नित्यमिह कारुण्यसागरः ॥
श्वेतद्वीपाद्यथा विष्णुरन्यत्रावतरेत्प्रभुः ॥३१॥
अत्र स्थितोऽपि स द्वारकाकांचीपुष्करादिषु ॥
प्रकाशं याति कृपया तरुमूलप्ररोहवत् ॥३२॥
नानातीर्थेषु देशेषु क्षेत्रेष्वायतनेषु च ॥
अंशावतारास्तस्यैव मा भूत्ते संशयो नृप ॥३३॥
क्षणं न त्यजतीशानः क्षेत्रं क्षेत्रमिव स्वकम् ॥
त्वदुपज्ञस्तु भूपाल प्रकाशोऽन्यो भविष्यति ॥३४॥
इति संदर्शितं स्थानं नारदेन महात्मना ॥
साष्टांगपातं भूमौ तदिंद्रद्युम्नो ननाम ह ॥३५॥
मन्वानस्तु स्थितं देवं प्रकाशमिव तुष्टुवे ॥३६॥
॥ इंद्रद्युम्न उवाच ॥
देवदेव जगन्नाथ प्रणतार्तिविनाशन ॥
त्राहि मां पुंडरीकाक्ष पतितं भवसागरे ॥३७॥
त्वमेक एव दुःखौघध्वंसकः परमेश्वर ॥
क्षुद्राः क्षुद्रान्हि सेवंते सुखलेशस्य लिप्सया ॥३८॥
अनादित्रिविधौघस्य राशेः स्वस्य महांहसः ॥
दुरुच्छेद्यस्य सततं पूर्यमाणस्य जन्मनः ॥३९॥
किं पुनर्भक्तिभावेन साक्षान्मुक्तिप्रदं नृणाम्॥
कर्माधीनं तु ये मूढा वदंति त्वां क्रृपानिधिम् ॥४०॥
ते न जानंति भगवन्कर्मैवं प्रेरितं त्वया ॥
अजामिलेन विप्रेण त्यक्त्वा वर्णाश्रमोदितम् ॥४१॥
किं न पापं कृतं स्वामिन्सोऽपि त्वन्नामकीर्तनात् ॥
मुक्तोऽभूत्स्मरणादेव पाशहस्तैर्विमोचितः ॥४२॥
सर्वेऽप्युपाया देवेश कीर्तितास्तव दर्शने ॥
त्वयि दृष्टे हि भिद्यंते संशया हृदि संस्थिताः ॥४३॥
निःसंशयो भवेत्सद्यः पापपुण्यक्षयो धुवम् ॥
त्वमेव शरणं दीनमनुगृह्णीष्व मां विभो ॥४४॥
निश्चितानि त्वया देव गर्भस्थस्य च यानि मे ॥
तैरेव मे जनिर्जातु याचे त्वां केवलं त्विदम् ॥४५॥
तिरश्चो मुक्तिदा मूर्तिः स्थिता ते याऽत्र तां पुनः ॥
अनेन चक्षुषा पश्यामीश नान्यत्प्रयोजनम् ॥४६॥
कृतांजलिपुटो राजा स्तुत्वैवं मधुसूदनम्॥
पुनर्ननाम धरणीपृष्ठे साश्रुविलोचनः ॥४७॥
ततोंऽतरिक्षगा वाणी सामसुस्वरभाषिणी ॥
उच्चचार नभोमध्ये इन्द्रद्युम्नस्य शृण्वतः ॥४८॥
मा चिंतां व्रज भूपाल व्रजिष्ये त्वदृशोः पथम् ॥
पैतामहं वचः प्राह नारदो यत्कुरुष्व तत् ॥४९॥
तच्छ्रुत्वा दिव्यवचनं नारदस्य च भाषितम् ॥
श्रद्दधे वाजिमेधाय भगवत्प्रीतिकारकः ॥५०॥
नारदं च पुनः प्राह हर्षगद्गदया गिरा ॥
मुने त्वया यदादिष्टं चतुर्मुखनिदेशतः ॥५१॥
अशरीरा त्वियं वाणी अनुजज्ञे तदेव हि ॥
पितामहो जगन्नाथो भेदो वै नाऽनयोः क्वचित् ॥५२॥
पद्मयोनेः सुतस्त्वं हि वचस्ते भगवद्वचः ॥
तत्कर्तव्यं प्रयत्नेन यच्छ्रेयउपपादकम् ॥५३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : October 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP